________________
त्रिषष्टिशलाका
पुरुषचरिते
॥९॥
Jain Education International
महाटवीं समुत्तीर्णे, सार्थे सार्थपतिं ततः । अनुज्ञाप्याऽऽचार्यवर्या, विहर्तुं ययुरन्यतः ॥ २२२ ॥ ततश्च सार्थवाहोऽपि निष्प्रत्यूहं वहन् पथि । पाथोधिमिव नद्योघो, वसन्तपुरमासदत् ॥ २२३ ॥ विक्रीणीते स्म भाण्डानि, प्रतिभाण्डानि चाऽऽददे । कालेन कियताऽप्येष धीमन्तो ह्याशुकारिणः॥२२४॥ परितो भरितस्तस्माद्, वारिधेरिव वारिदः । क्षितिप्रतिष्ठं नगरं, पुनरप्याययौ धनः ॥ २२५ ॥ कालेन तत्र पूर्णायुः, कालधर्ममुपागतः । आस्थितैकान्तसुषमेषूत्तरेषु कुरुष्वसौ ।। २२६ ॥ सीतानद्युत्तरटे, जम्बूवृक्षानुपूर्वतः । उत्पेदे युग्मधर्मेण मुनिदानप्रभावतः ॥ २२७ ॥ तत्राऽष्टस्य पर्यन्ते, मर्त्या भोज्याभिलाषिणः । षट्पञ्चाशशतद्वन्द्वसङ्ख्यपृष्ठकैरण्डकाः ॥ २२८ ॥ युग्मरूपास्त्रिगव्यूतोच्छ्रयाः पल्यत्रयायुषः । पर्यन्तप्रसवाः स्वल्पकपाया ममतोज्झिताः ।। २२९ ।। अपत्ययुग्ममे कोनपञ्चाशतमहानि तु । पालयित्वा विपद्यन्तेऽथोत्पद्यन्ते सुरेषु ते ॥ २३० ॥ शर्करास्वादुसिकताः, शरज्योत्स्नानिभाम्भसः । तत्रोत्तरेषु कुरुषु, भूम्यो रम्याः स्वभावतः ।। २३१ ॥ मद्याङ्गप्रमुखास्तत्र दशधा कल्पपादपाः । मनुजानामयत्नेन, सदा यच्छन्ति वाञ्छितम् ॥ २३२ ॥ ददते तत्र मद्यङ्गा, मद्यं भृङ्गास्तु भाजनम् । तूर्याङ्गकास्तु तूर्याणि वर्याणि विविधैर्लयैः ॥ २३३ ॥ दीपशिखा ज्योतिष्काश्च तन्वन्त्युद्द्योतमद्भुतम् । माल्यं यच्छन्ति चित्राङ्गा, भोज्यं चित्ररसाः पुनः ॥ भूषणानि तु मण्यङ्गा, गेहाकारा गृहाणि तु । सम्पादयन्ति चानना, दिव्यवासांस्यनेकशः || २३५ || एते च नियतानर्थान्, यच्छन्त्यनियतानपि । अन्ये च कल्पतरवस्तत्र सर्वेप्सितप्रदाः ॥ २३६ ॥
१ निर्विघ्नम् । * "वृक्षस्य पू आ, सं २ ॥ युग्मरूपेण सं १, खं ॥ २ चतुर्थे दिवसे । ३ ष्टष्ठस्थितसूक्ष्म गात्रावयवाः ।
For Private & Personal Use Only
प्रथमं पर्व
प्रथमः
सर्गः
ऋषभ
चरितम् ।
पूर्वभवचरिते द्वितीयो युग
लिकभवः ।
॥ ९ ॥
www.jainelibrary.org.