________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः
॥९१॥
सर्गः ऋषभजिनभरतचक्रिचरितम् ।
तस्योपयोगमादित्सुश्चक्ररत्नस्य दिग्जयम् । स्नानागारं ययौ राजा, मङ्गलस्नानहेतवे ॥ १४ ॥ विमुक्ताभरणश्रेणिः, शुभस्नानीयवस्त्रभृत् । न्यषदत् प्राअखस्तत्र, स्नानसिंहासने नृपः ॥१५॥ सुरपुष्पनिर्यासमयैरिव सुगन्धिभिः । सहस्रपाकप्रमुखस्तैलैरभ्याञ्जि भृपतिः॥१६॥ संवाहनाभिर्मासा-अस्थि-त्वग्-रोमसुखहेतुभिः । चतुर्विधाभिस्त्रिविधैर्मुदुमध्यद्वैः करैः ॥१७॥ मर्दनीयामर्दनीयस्थानविज्ञाः कलाविदः । नृपं संवाहयामासुः, संवाहकनरास्ततः॥१८॥ आदर्शमिव भूपालमम्लानद्युतिभाजनम् । सूक्ष्मेण दिव्यचूर्णेनोद्वर्त्तयामासुराशु ते ॥१९॥ काश्चित करोद्धृतवर्णपयस्कुम्भा वरस्त्रियः । उन्नालनव्यनलिना, इव लावण्यवापयः ॥२०॥ स्त्यानीभूय पयांसीव, गतान्याधारतामपाम् । राजतानम्बुकलसान् , बिभ्रत्यः काश्चिदङ्गनाः ॥२१॥ लीलानीलोत्पलभ्रान्तिदायिनश्चारुपाणिषु । इन्द्रनीलपयस्कुम्भान्, दधानाः काश्चन स्त्रियः ॥२२॥ नखरत्नप्रभाजालवर्द्धमानाधिकश्रियः । दिव्यरत्नमयान् कुम्भान् , बिभ्रत्यः सुभ्रुवोऽपराः ॥२३॥ सुगन्धिभिः पवित्राम्बुधाराभिर्धरणीधवम् । क्रमेण स्नपयामासुर्जिनेन्द्रमिव देवताः ॥ २४ ॥ कृतस्नानोऽथ भूपालः, कृतदिव्यविलेपनः । वासोभिः शोभितः शुभैः, ककुब्भासैरिवाभितः ॥ २५ ॥ ललाटपट्टे मङ्गल्यं, चान्दनं तिलकं दधत् । यशोदुमस्याऽभिनवं, प्ररोहन्तमिवाऽङ्करम् ॥२६॥ मुक्तामयानलङ्कारान्, खयशःपुञ्जनिर्मलान् । तारकाप्रकरांस्तारांस्तारापथ इवोद्वहन् ॥ २७॥ चश्चन्मरीचिनिचयव्रीडितोष्णमरीचिना । प्रासादः कलसेनेव, किरीटेन विभूषितः ॥ २८॥ मुहुरुत्क्षिप्यमाणाभ्यां, वारनारीकराम्बुजैः । कर्णोत्तंसायमानाभ्यां, चामराभ्यां विराजितः ॥२९॥
भरतस्य दिग्जयार्थ प्रयाणम् ।।
॥९१॥
Jain Education International
For Private & Personal use only
T
www.jainelibrary.org.