________________
त्रिपष्टिशलाका
प्रथम पर्व द्वितीयः
पुरुषचरिते
सर्गः
॥६७॥
तावत् सारखतादित्यवहयो वरुणा अपि । गर्दतोयास्तुषिताश्चाऽव्याबाधा मरुतस्तथा ॥
पाषा मरुतस्तथा ॥ रिष्टाश्चेति नवभेदा, ब्रह्मलोकान्तवासिनः । देवा लोकान्तिकाः पादान्तिकमेत्य जगत्प्रभोः ॥१०३६॥ मूर्ध्नि न्यस्तैरालिभिः, पद्मकोशसहोदरैः । आसूत्रितापरोत्तंसा, इवैवं ते व्यजिज्ञपन् ॥ १०३७ ॥
[चतुर्मिः कलापकम् ] शकचूडामणिविभाम्भोमग्नचरणाम्बुज! । भरतक्षेत्रनिर्नष्टमोक्षमार्गप्रदीपक ! ॥ १०३८ ।। लोकव्यवस्था प्रथमा, यथा नाथ ! प्रवर्तिता । प्रवर्त्तय तथा धर्मतीर्थ कृत्यं निजं सर ॥ १०३९ ॥
एवं देवास्ते प्रभुं विज्ञपय्य, खं खं स्थानं ब्रह्मलोके दिवीयुः । प्रव्रज्येच्छुः स्वाम्यपि खं निशान्तं, सद्योऽयासीन्नन्दनोद्यानमध्यात् ।। १०४० ॥
ऋषभचरितम् ।
SEISUSESSUAARISTUS
| लोकान्तिक| देवैर्धर्मप्रवतनाय विज्ञपनम् ।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि
भगवजन्म-व्यवहार-राज्यस्थितिप्रकाशनो नाम द्वितीयः सर्गः ॥२॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org