________________
ऋषभप्रभोवैराग्यम् ।
भयोऽप्यचिन्तयदिदं, विगलन्मोहबन्धनः । धिगेष विषयाक्रान्तो, वेत्ति नाऽऽत्महितं जनः ॥१०१९॥ अहो! संसारकूपेऽस्मिन् , जीवाः कुर्वन्ति कर्मभिः । अरघट्टघटीन्यायेनैहिरेयाहिराक्रियाम् ॥ १०२० ॥ धिग धिग् मोहान्धमनसां, जन्मिनां जन्म गच्छति । सर्वथापि मुधैवेदं, सुप्तानामिव शर्वरी ॥१०२१॥ एते रागद्वेषमोहा, उद्यन्तमपि देहिनाम् । मूलाद् धर्म निकृन्तन्ति, मूषिका इव पादपम् ॥ १०२२ ॥ अहो ! विवर्ध्यते मुग्धैः, क्रोधो न्यग्रोधवृक्षवत् । अपि वर्द्धयितारं खं, यो भक्षयति मूलतः ॥ १०२३ ॥ न किञ्चिन्मानवा मानाधिरूढा गणयन्त्यमी । मर्यादालचिनो हस्त्यारूढा हस्तिपका इव ॥ १०२४ ॥ कपिकच्छवीजकोशीमिव मायां दुराशयाः । उपतापकरी नित्यं, न त्यजन्ति शरीरिणः ॥ १०२५॥ दुग्धं तुषोदकेनेवाऽञ्जनेनेव सितांशुकम् । निर्मलोऽपि गुणग्रामो, लोभेनैकेन दृष्यते ॥ १०२६॥ कषाया भवकारायां, चत्वारो यामिका इव । यावजाग्रति पार्श्वस्थास्तावन्मोक्षः कुतो नृणाम् ? ॥१०२७॥ अङ्गनालिङ्गनव्यग्रा, भूतात्ता इव देहिनः । समन्ततः क्षीयमाणमप्यात्मानं न जानते ॥ १०२८ ॥ तत्तत्प्रकारैराहारैरात्मनोन्माद आत्मनः । उत्पाद्यतेऽनर्थकृते, सिंहारोग्यमिवौषधैः ॥ १०२९ ॥ सुगन्धीदं सुगन्धीदं, किं श्रयामीति लम्पटः ? । मूढो भ्रमरवद् भ्राम्यन्न जातु लभते रतिम् ॥१०३०॥ आपातरमणीयेधिग, रमणीप्रायवस्तुभिः । प्रतारयति लोकः स्वं, बालं क्रीडनकैरिव ॥ १०३१ ॥ वेणुवीणादिनादेषु, दत्तकर्णो निरन्तरम् । स्वार्थाद् भ्रश्यति निद्रालुरिव शास्त्रानुचिन्तनात् ॥१०३२ ॥ युगपद् विषयैरेभिर्वातपित्तकफैरिव । लुप्यते प्रबलीभृतेश्चैतन्यं धिक शरीरिणाम् ॥ १०३३॥
एवं संसारवैराग्यचिन्तासन्ततितन्तुभिः । निःस्यूतमानसो यावद् , बभूव परमेश्वरः ॥१०३४ ॥
त्रिषष्टि, १२
Jain Education International
For Private & Personal use only
www.jainelibrary.org