SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥१०८॥ Jain Education Internatio कुर्वन् मणिविमानैद्य, बहुसूर्यमयीमिव । प्रज्वलद्भिः प्रहरणैस्तडिन्मालामयीमिव ।। ५०६ ॥ उद्दामदुन्दुभिध्वानैर्मेघघोषमयीमिव । विद्याधरबलं व्योमन्यपश्यद् भरतस्ततः ।। ५०७ ॥ दण्डार्थिन् ! दण्डमस्मत्तस्त्वं गृह्णासीति भाषिणौ । आहवायाह्वयेतां तौ, विद्यादृप्तौ महीपतिम् ।। ५०८ ।। अथ ताभ्यां ससैन्याभ्यां, प्रत्येकं युगपच्च सः । युयुधे विविधैर्युद्धैर्युद्धार्ज्या यञ्जयश्रियः ॥ ५०९ ॥ युधा द्वादशवार्षिक्या, विद्याधरपती जितौ । प्राञ्जली प्रणिपत्यैवं, भरताधीशमूचतुः ॥ ५१० ॥ वेरुपरि किं तेजो ?, वायोरुपरि को जैवी ? | मोक्षस्योपरि किं सौख्यं १, कश्च शूरस्तवोपरि ? ॥ ५११ ॥ ऋषभो भगवान् साक्षादद्य दृष्टस्त्वमार्ष मे ! | अज्ञानाद् योधितोऽस्माभिः, कुलखामिन् ! सहस्व तत् ॥ ५१२ ॥ ऋषभखामिनो भृत्यौ, पुरा वामधुना तु ते । सेवावृत्तिर्न लजायै, स्वामिवत् स्वामिनन्दने ।। ५१३ ।। याम्योदग्भरतार्द्धान्तर्वर्त्तिवैताढ्यपार्श्वयोः । दुर्गपालाविवेहाऽऽवां, स्थास्यावः शासनेन ते ।। ५१४ ।। इत्यस्य वचनस्याऽन्ते, विनम्य विनमिर्नृपः । विदधे दित्समानोऽपि, यियाचिषुरिवाऽञ्जलिम् ।। ५१५ ।। समचतुरस्राकारां, सूत्रं दत्त्वेव निर्मिताम् | त्रैलोक्यवर्तिमाणिक्यतेजःपुञ्जमयीमिव ।। ५१६ ॥ यौवनेन नखैः केशैः, श्रीमद्भिः सर्वदा स्थितैः । विराजमानामत्यन्तं कृतज्ञैरिव सेवकैः ।। ५१७ ।। सर्वामयोपशमनीं, वल्यां दिव्यामिवौषधीम् । यथाकामीनशीतोष्णसंस्पर्शा दिव्यवारिवत् ॥ ५९८ ॥ त्रिषु श्यामां त्रिषु श्वेतां, त्रिषु ताम्रां त्रिषून्नताम् । त्रिंगम्भीरां त्रिविस्तीर्णा, ज्यायतां त्रिऋशीयसीम् ॥५१९।। १ विद्योन्मत्तौ । २ वेगवान् । ३ सर्वरोगोपशमनीम् । ४ बलहेतुकाम् । ५ यथेच्छशीतोष्ण संस्पर्शाम् । ६ केशादिषु । ७ देहादिषु । ८ करतलादिषु । ९ स्तनादिषु । १० नाभ्यादिषु । ११ नितम्बादिषु । १२ लोचनादिषु । १३ उदरादिषु । For Private & Personal Use Only प्रथम पर्व चतुर्थः सर्गः ऋषभजिनभरतचक्रिचरितम् । भरतस्य दिग्विजयः । ॥ १०८ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy