SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ जयन्ती केशपाशेन, कलापान् प्रचलाकिनाम् । पराभवन्ती भालेन, पक्षमध्यक्षपाकरम् ॥ ५२०॥ रतिप्रीत्योरिव क्रीडादीर्घिके दधतीं दृशौ । नासां च भाललावण्यजलधारामिवाऽऽयताम् ॥ ५२१॥ कपोलाभ्यां नववर्णादर्शाभ्यामिव शोभिताम् । दोलाभ्यामिव कर्णाभ्यां, लग्नाभ्यामंसदेशयोः॥५२२॥ विभ्राणामधरौ युग्मजातविम्बविडम्बिनौ । दन्तांश्च वज्रशकलश्रेणिशोभाभिभावकान् ॥ ५२३ ॥ विभ्राणां मध्यमिव च, त्रिरेखं कण्ठकन्दलम् । भुजे च नलिनीनालसरले बिसकोमले ॥ ५२४ ॥ कुचौ दधानां कामस्य, कल्याणकलसाविव । स्तनापहृतबाहल्यमिव मध्यं च पेलवम् ॥ ५२५॥ वहन्तीं सरिदावर्त्तसनाभिं नाभिमण्डलम् । रोमाली च नाभिवापीतीरदविलीमिव ॥ ५२६ ॥ नितम्बेन विशालेन, तल्पेनेव मनोभुवः । दोलासुवर्णस्तम्भाभ्यामिवोरुभ्यां च राजिताम् ॥ ५२७ ॥ जवाभ्यामणिकाज , अधरीकुर्वतीतराम् । पाणिभ्यामिव पादाभ्यां, पङ्कजानि निकुर्वतीम् ॥ ५२८ ॥ पाणिपादाङ्गलिदलैर्वल्ली पल्लवितामिव । नखै रनै रोचमानै, रत्नाचलतटीमिव ॥ ५२९ ॥ शोभमानां च वासोभिर्विशालखच्छकोमलैः । चलॅन्मृदुमरुज्जातोत्कलिकाभिरिवाऽऽपगाम ॥ ५३०॥ मनोरमैरवयवः, खच्छकान्तितरङ्गितैः । भूषयन्ती भूषणानि, रत्नवर्णमयान्यपि ॥५३१ ॥ पृष्टतछत्रधारिण्या, छाययेव निषेविताम् । सश्चरचामराभ्यां च, हंसाभ्यामिव पद्मिनीम् ॥ ५३२ ॥ अप्सरोभिः श्रियमिवाऽऽपगाभिर्जाह्नवीमिव । सहस्रशो वयस्याभिः, परितः परिवारिताम् ॥ ५३३ ॥ मयूराणाम् । २ भष्टमीचन्द्रम् । * °कण्ठमण्डलम् आ॥ ३ मृगीज । “तिरस्कुर्वतीम्। ५मलम्मृदुपवनजातलहरीभिः। त्रिषष्टि. १९ Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy