________________
त्रिषष्टि
शलाकापुरुषचरिते ॥१३॥
सर्गः
नादैः प्रयाणतूर्याणां, सर्वसैन्यान्यथाऽमिलन् । समहस्तकनिषैरिव सङ्गीतकारिणः ॥ २६५॥ | प्रथमं पर्व नरेन्द्रमत्रिसामन्तचमूपैः परिवारितः । अनेकमूर्तिर्भूत्वेव, नगर्या निर्ययौ नृपः ॥ २६६ ॥
पञ्चमः __अथ यक्षसहस्रेणाधिष्ठितं भरतेशितुः । अभूत् सेनापतिरिव, चक्ररत्नं पुरस्सरम् ॥२६७ ॥ राज्ञः प्रयाणपिशुनाः, पांशुपूराश्चमूत्थिताः । दूरमाशु प्रससृपुरपसा इव द्विषाम् ॥ २६८ ॥
ऋषभजिनतदा प्रचलितैस्तस्य, लक्षसङ्खथैर्मतङ्गजैः । अलक्ष्यन्त गजोत्पत्तिभूमयो निर्गजा इव ।। २६९ ॥
भरतचक्रिचलद्भिस्तस्य तुरगैः, स्सन्द सरैर्मयैः । निर्वाहनमभृन्मन्ये, सर्वमन्यन्महीतलम् ॥ २७॥
चरितम् । पादातं पश्यतां तस्य, बभौ नरमयं जगत् । अम्भोधिं वीक्षमाणानामम्भोमयमिवाऽखिलम् ॥ २७१ ॥ साधितं भरतक्षेत्रं, क्षेत्रमेकमिवाऽमुना । पूर्वाणीव मुनिः प्राप, रत्नान्येष चतुर्दश ॥ २७२ ॥
भरत-बाहुआयुक्ता इव निधयोऽस्याऽभूवन वशगा नव । एवं सति कुतो हेतोः, क्व वा प्रास्थित पार्थिवः ॥२७३॥18॥ | बलियुद्धम् । यदृच्छया गच्छति वा, खदेशान् वैष वीक्षितुम् । द्विषत्साधनहेतुस्तच्चक्रमग्रे प्रयाति किम् ? ॥ २७४॥ ध्रुवं दिगनुमानेन, याति बाहुबलिं प्रति । अहो ! अखण्डप्रसराः, कपाया महतामपि ॥ २७५ ॥ स तावच्छ्यते देवासुरैरपि सुदुर्जयः । तं जिगीपुरसौ मेरुमङ्गुल्योद्धर्तुमिच्छति ॥ २७६ ॥ जितोऽनुजोऽनुजेनाऽपि, जित इत्ययशो महत् । महीपतेरुभयथाऽप्यत्र नूनं भविष्यति ॥ २७७ ॥ इति प्रवादा लोकानां, ग्रामे ग्रामे पुरे पुरे । मार्गे मागें च भूपस्य, गच्छतो जज्ञिरे चिरम् ॥ २७८ ॥ ॥१३०॥
[ सप्तभिः कुलकम् ] *मन्तैश्चमू सं २, भा॥ प्रयाणसूचकाः। २ गुप्तचराः। ३ पदातीनां समूहम् ।
Jain Education Intern
For Private
Person Use Only
www.jainelibrary.org.