________________
वर्द्धिष्णुमिव विन्ध्याद्रिमन्धकारमिवोच्छलत् । उत्पतत्पांशुपूरेण, सर्वतोऽपि प्रदर्शयन् ॥ २७९ ॥ हेपाबृहितचीत्कारकरास्फोटरवैदिशः । नादयन् पृतनाङ्गानां, चतुर्णामानकैरिव ॥ २८॥ शोषयन् मार्गसरितो, ग्रीष्मार्क इव सर्वतः । पवमान इवोद्दामः, पातयन्नध्वपादपान् ॥ २८१ ॥ बलाकिनीमिव दिवं, कुर्वन् सैन्यध्वजांशुकैः । सैन्यार्दितामिभमदैर्भुवं निर्वापयन्निव ॥ २८२ ॥ दिने दिने नरपतिर्गच्छंश्चक्रपदानुगः । राश्यन्तरमिवाऽऽदित्यो, बहलीदेशमासदत् ॥ २८३ ॥
[पञ्चभिः कुलकम् ] प्रवेशे तस्य देशस्य, निवेश्य शिबिरं नृपः । अवतस्थे समर्यादो, मर्यादायामिवाऽर्णवः ॥ २८४ ॥ अज्ञासीदागतं तत्र, सुनन्दानन्दनोपि तम् । राजनीतिगृहस्तम्भैः, सद्यः प्रणिधिपूरुषैः ॥ २८५ ॥ __ अथ बाहुबलियात्राहेतोभम्भामवीवदत । प्रतिनादैनिनदन्ती, द्यां भम्भीकुर्वतीमिव ॥ २८६ ॥ कृतप्रस्थानकल्याणः, कल्याणमिव मृतिमत् । आरुरोहोत्साहमिव, भद्रं बाहुबलिपिम् ॥ २८७ ॥ नृपैः कुमारैः सचिवैः, प्रवीरैरपरैरपि । सद्योऽपि परिवत्रे स, सुरैखि पुरन्दरः ।। २८८ ॥ महाबलैर्महोत्साहैरेककार्यप्रवृत्तिभिः । अभेद्येस्तैरात्मनोऽशैरिव बाहुबलिर्बभौ ॥ २८९ ।। निपादिनः सादिनश्च, रथिनोऽथ पदातयः । तस्येयुर्लक्षशः सद्यस्तन्मनोधिष्ठिता इव ॥ २९० ॥ ओजस्विभिरुदडैः खैरेकवीरमयीमिव । स वीरै रचयन्नवी, चचालाऽचलनिश्चयः ॥ २९१ ॥ अहमेकोऽपि जेष्यामि, परानिति परस्परम् । तद्वीरा व्यवदनिःसंविभागजयगृधवः ॥ २९२ ॥ १ टक्काख्यवाद्यविशेषैः । २ पवनः । ३ बलाका युताम् । ४ मेषादिराश्यन्तरम् । ५ गुप्तचरैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.