SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ वेगाद् वायुरिवोल्लङ्घय, वार्द्धादशयोजनीम् । द्या भाभिर्भासयन् प्राप, स प्रभासेशवेश्मनि ॥२०४॥ क्रुद्धः सोऽपि शरं प्रेक्ष्य, प्रेक्ष्य तत्राऽक्षराणि च । सद्योऽशाम्यन्नट इव, प्रादुष्कृतरसान्तरः॥२०५॥ तं पत्रिणमुपादायोपदामप्यपरां स्वयम् । ययौ भूपं प्रभासेशो, नत्वा चैवं व्यजिज्ञपत् ।। २०६॥ अद्य देव ! प्रभासोऽस्मि, भासितः खामिना त्वया । रवेः करैः कमलानि, कमलानि भवन्ति हि ॥२०७॥ एष प्रत्यग्दिगन्तस्थः, सामन्त इव ते प्रभो! । सर्वदा शासनं मृा, धास्याम्यवनिशासन! ॥२०८॥ इत्युक्त्वा भरतेशस्य, तमादौ प्रहितं शरम् । खलूरिकापत्तिरिख, प्रभासपतिरार्पयत् ॥ २०९॥ कटकानि कटीसूत्रं, चूडामणिमुरोमणिम् । निष्कादि चाऽर्पयद् राज्ञे, मूर्त तेज इव स्वकम् ॥ २१०॥ तस्याऽऽश्वासकृते सर्व, तदुर्वीपतिरग्रहीत् । प्रभोः प्रसादचिह्न हि, प्राभृतादानमादिमम् ॥२११॥ तत्रैव स्थापयित्वा तमावाल इव पादपम् । स आययौ पुनः स्कन्धावारं वैरिनिवारणः ॥ २१२ ॥ तत्कालं गृहिरनेन, कल्पावनिरुहेव सः । उपनीतैर्दिव्यभोज्यैर्विदधेऽष्टमपारणम् ॥ २१३ ॥ नृपः प्रभासदेवस्य, चक्रे चाऽष्टाहिकोत्सवम् । आदौ सामन्तमात्रस्याऽप्युचिताः प्रतिपत्तयः ॥२१४ ॥ ___ अनुदीपमिवाऽऽलोकोऽनुचक्र भूपतिर्ययौ । ततः सिन्धोर्महासिन्धो, रोधः प्राप च दक्षिणम् ॥२१५॥ पूर्वाभिमुखमुवींशो, गत्वा तेनैव रोधसा । निकषा सिन्धुसदनं, स्कन्धावारं न्यवीविशत् ॥ २१६॥ अष्टमं विदधे तत्र, सिन्धुं मनसिकृत्य सः । आसनं सिन्धुदेव्याचाऽचल वाताहतोर्मिवत् ॥ २१७ ॥ ततः साऽवधिनाऽज्ञासीदायातं चक्रवर्तिनम् । प्रभूतैः प्राभृतैर्दिव्यैस्तं चाचितुमुपाययौ ॥ २१८॥ १ शस्त्राभ्यासभूमिः। २ वक्षःस्थलमणिम् । ३ दीनारादि । ४ उपायनग्रहणम् । ५ कल्पवृक्षेण । ६ सत्काराः। ७ समीपे । Jain Education Internate For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy