SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ SAMSUSCRISRUSSELLEGALORSECRE कट्यां स्वामिनमारोह्याऽऽभियोगिक इवाऽमरः । अमराधिपतिर्भक्त्याऽचलद् वेदिगृहं प्रति ॥ ८६६ ॥ इन्द्राणीभ्यां द्रुतं देव्यावप्यारोह्य कटीतटे । अवियोजितहस्ताग्रं, चालिते स्वामिना समम् ॥ ८६७॥ शिरोरत्नस्त्रिजगतस्ते तैः सह वधूवरैः । पूर्वद्वारेण विविशुमध्येवेदिनिकेतनम् ॥ ८६८॥ त्रायस्त्रिंशसुरस्तत्र, वह्निमहाय कोऽप्यथ । आविश्चक्रे वेदिकुण्डे, पृथ्वीमध्यादिवोत्थितम् ॥ ८६९॥ समिदाधानतो धूमलेखा व्यानशिरे दिवम् । कर्णावतंसतां यान्त्यश्चिरं खेचरयोषिताम् ॥ ८७० ॥ तमनिं परितोऽभ्राम्यत्, स्वामी स्त्रीगीतमङ्गलः । सुमङ्गलासुनन्दाभ्यां, यावत् पूर्णाष्टमङ्गली ॥८७१॥18 सहैव पाणिमोक्षेण, तेषामञ्चलमोक्षणम् । गीयमानाभिराशीभिः, कारयामास वासवः ॥ ८७२ ॥ संकलत्रोऽथ मघवा, हस्ताभिनयलीलया। ननर्त रङ्गाचार्यन्ति, स्वाम्युत्सवभवा मुदः ॥ ८७३॥ तमन्वनृत्यन् मुदिता, अपरेऽपि दिवौकसः । मरुता नर्त्तितं वृक्षमन्वाश्रितलता इव ।। ८७४ ॥ कैश्चिजयजयारावकारिभिश्चारणैरिव । कैश्चिद् विचित्रचारीकं, नृत्यद्भिर्भरतैरिव ॥ ८७५ ॥ गन्धर्वैरिव गायद्भिरपरैर्जातिबन्धुरम् । वादयद्भिर्मुखान्यन्यैरातोद्यानीव सुस्फुटम् ॥ ८७६ ॥ सम्भ्रमेण प्लवमानैः, प्लवगैरिव कैश्चन | हासयद्भिर्जनं सर्वमन्यैर्वैहासिकैरिव ।। ८७७ ॥ अपसारयद्भिर्लोकं, प्रतीहारैरिवाऽपरैः । हर्षोन्मत्तैः सुरैरेवं, दर्यमानस्वभक्तिकः ॥ ८७८ ॥ सुमङ्गलासुनन्दाभ्यां, भूषितोभयपार्श्वकः । दिव्ययानाधिरूढोऽथ, स्वस्थानमगमद् विभुः ॥ ८७९ ॥ [पञ्चभिः कुलकम् ] * सपत्नीकोऽथ आ॥ रिक्षाचार्यवत् सं. राचार्यवदाचरन्ति । Jain Education Interna ICS For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy