________________
A
जगर्जुर्दन्तिनस्तारं, वाजिनश्च जिहेपिरे । त्वरयन्त इव स्वामियानाय स्वाधिरोहकान् ॥१५५ ॥ रथिनः पत्तयश्चेयुः, प्रमोदपुलकाश्चिताः । राजाज्ञा भगवद्याने, सुगन्धिस्वर्णसन्निभा ॥१५६ ॥ सैन्यान्याष्टापदायोध्यं, न मान्ति स स्थितान्यपि । महानिर्झरिणीपूरपयांसीवाऽऽतटीद्वयम् ॥१५७॥ श्वेतातपत्रैर्मायूरातपत्रैश्च वियत्यपि । मन्दाकिनीयमुनयोर्वेणीसङ्ग इवाऽभवत् ॥ १५८ ॥ सादिवीरकराग्रस्थाः, स्फुरद्भिः स्वैर्मरीचिभिः । कुन्ता अपि समुत्क्षिप्तकुन्ता इव चकाशिरे ॥१५९ ॥ गर्जद्भिर्जितं हर्षादारूढैवीरकुञ्जरैः । कुञ्जरा अपि चोढकुञ्जरा इव रेजिरे ॥ १६० ॥ चक्रितोऽप्यौत्सुकायन्त, सैन्या नन्तुं जगत्पतिम् । असिकोशस्तदसितो, नितान्तं निशितोऽभवत् ॥१६१॥ सर्वतो मिलिताः सैन्या, महाकोलाहलेन ते । द्वाःस्थेनेव न्यवेद्यन्त, मध्यस्थस्यापि चक्रिणः ॥ १६२॥ ___ अथाऽङ्गशौचं स्नानेन, प्रचक्रे चक्रवर्त्यपि । रागद्वेषजयेनेव, मनःशौचं मुनीश्वरः ॥ १६३ ॥ भरतेशः कृतप्रायश्चित्तकौतुकमङ्गलः । पर्यधाद् वस्त्रनेपथ्यान्युजलानि खवृत्तवत् ॥ १६४ ॥ मूर्ध्नि श्वेतातपत्रेण, चामराम्यां च पार्श्वयोः । भ्राजमानः स शुभ्राभ्यां, ययौ वेश्मान्तवेदिकाम् ॥१६५॥ पूर्वाचलमिवाऽऽदित्यस्तामारुह्य महीपतिः । नभोमध्यमिवोदग्रमारुरोह महागजम् ॥ १६६ ॥ भेरीशङ्खानकप्रायवर्यतूर्यमहारवैः । अनुवानोऽम्बराभोगं, यन्त्रधाराजलैरिव ॥ १६७ ॥ दिशो गजैर्निरन्धानोऽम्बुदैरिव मदाम्बुभिः । तुरङ्गैश्छादयन्नुर्वी, तरङ्गैरिव सागरः ॥ १६८॥ १ महानदीपू पयांसीव । २ उत्सुका अभवन् । ३ तीक्ष्णः ।
UGREECRECORRECORROSCOMSMS
Jain Education International
For Private & Personal use only
www.jainelibrary.org