SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते द्वितीयः सर्गः ॥३५॥ ऋषभचरितम् । किञ्च सम्भावयसि रे!, महात्मानं पतिं मम । आत्मानुरूपमेवैवं, धिक त्वां मित्रमिषाद् द्विषम् ॥७४॥ गच्छ मा तिष्ठ रे पाप!, पापं त्वदर्शनादपि । इत्याक्रुष्टस्तया शीघ्रं, स दस्युरिव निर्ययौ ॥ ७५॥ स गोहत्याकार इवाऽन्धकारमलिनाननः । विमनस्कः समागच्छन् , सागरेण व्यलोक्यत ॥ ७६॥ हे मित्र! हेतुना केन, त्वमुद्विग्न इवेक्ष्यसे । इति सागरचन्द्रेण, सोअच्छि स्वच्छचेतसा ॥७७॥ ततः स मायाकूटाद्रिर्दीघ निःश्वासमुद्वमन् । विकूणिताधरः किश्चिद् , दुष्टः कष्टादिवाऽवदत् ॥ ७८॥ जाड्यहेतुमिव हिमक्ष्माभृदभ्यर्णवासिनाम् । संसारे वसतां भ्रातः!, पृच्छस्युद्धेगकारणम् १ ॥ ७९ ॥ न यच्छादयितुं नापि, प्रकाशयितुमिश्यते । तदस्थानत्रणमिव, किमपीहोपतिष्ठते ॥ ८॥ इत्युदित्वा स्थिते मायादर्शितासविलोचने । अशोकदत्ते सोऽमायश्चिन्तयामासिवानिति ॥ ८१ ॥ अहो! असारः संसारः, पुंसां यत्रेदृशामपि । सन्देहपदमीक्षमकस्मादुपजायते ॥ ८२ ॥ अस्य धैर्यादवदतोऽप्यन्तरुद्वेग उच्चकैः । हुताश इव धूमेन, बलाद् बाष्पेण सूच्यते ॥ ८३ ॥ चिन्तयित्वेति सुचिरं, सद्यस्तदुःखदुःखितः । भूयः सागरचन्द्रस्तमित्युवाच सगद्गदम् ॥८४॥ अप्रकाश्यं न चेद् बन्धो!, तच्छंसोद्वेगकारणम् । दत्त्वा दुःखविभाग मे, स्तोकदुःखो भवाऽधुना ॥ ८५॥ अशोकदत्तोऽपीत्यूचे, मम प्राणसमे त्वयि । अन्यदप्यप्रकाश्यं न, वृत्तान्तोऽयं विशेषतः ॥८६॥ इदं वयस्यो जानाति, सदापि यदिहाऽङ्गना । अनर्थानां प्रसूर्दशिर्वरी तमसामिव ।। ८७ ॥ सागरोऽपि जगादेवमाम किं नाम सम्प्रति । सङ्कटे न्यपतः कस्या, अप्युरग्या इव स्त्रियाः ॥८८॥ * सागरे व सं प्य सदुद्वेग उ° सं १॥ १ अमावास्यारात्रिः । २ माम इति अङ्गीकारे । कुलकराणामुत्पत्तिः। Jain Education International For Private &Personal use only . www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy