________________
प्रत्यूचेऽशोकदत्तोऽपि, नाटयन् कृत्रिमा त्रपाम् । असमञ्जसम्रचे मां, चिरं हि प्रियदर्शना ॥ ८९॥ लजित्वा स्वयमप्येषा, कदापि स्थास्यतीत्यहो ! । मया सलजं सावज्ञं, सेयत्कालमुपेक्षिता ॥९॥ दिने दिने परमसावसतीत्वोचितोक्तिभिः। मां वदन्ती न विरमत्यहो! स्त्रीणामसहाः ॥९१॥ अद्य त्वावसथे युष्मदन्वेषणकृते गतः । बन्धो ! निरुद्धोऽसि तया, राक्षस्येव छलज्ञया ॥ ९२ ॥ तन्तुबन्धादिव करी, कथश्चिदपि तद्ग्रहात् । आत्मानं मोचयित्वाऽहमिहाऽगममतिद्रुतम् ॥ ९३॥ . ततश्चाचिन्तयमहं, जीवन्तं मां न मोक्ष्यति । असाविति तदात्मानमद्य व्यापादयामि किम् ? ॥ ९४॥ यद्वा न मर्नुमुचितं, मन्मित्रस्य यदीदृशम् । कथयिष्यत्यन्यथाऽसौ, मत्परोक्षे तु तत्तथा ॥९५॥ अथवा कथयाम्येतत्, सर्व स्वसुहृदः स्वयम् । यथाऽस्यां कृतविश्वासो, नाऽपायमुपयात्यसौ ॥ ९६॥ नादोऽपि युक्तं यन्नास्या, मयाऽपूरि मनोरथः। दो शील्यकथनेनाऽथ, क्षते क्षारं क्षिपामि किम ? ॥१७॥ एवं विचिन्तयन्नत्र, त्वया दृष्टोऽस्मि सम्प्रति । उद्वेगकारणं चेदं, मम जानीहि बान्धव ! ॥९८॥ ___ इत्याकर्ण्य वचः पीतंहालाहल इव क्षणम् । निःस्पन्दः सागरोऽथाऽभून्निवात इव सागरः ॥ ९९ ॥ सागरो व्याजहारैवं, युज्यते योषितामिदम् । क्षारत्वमूपरमहीनिपानपयसामिव ॥ १००॥ आसादय विषादं मा, व्यवसाये शुभे भव । स्थातव्यं स्वास्थ्यमास्थाय, स्मरणीयं न तद्वचः॥१०१॥ यादृशी तादृशी वापि, साऽस्तु किं वस्तुतस्तया? । माभृन्मनोमलिनिमा, केवलं भ्रातरावयोः॥१०२॥ तेनैवमृजुना सोऽनुनीतः प्रमुमुदेऽधमः । सत्कारयन्ति ह्यात्मानं, कृत्वाऽप्यागांसि मायिनः॥ १०३॥ , अयुक्तम् । २ पीतविषः । ३ मनोमालिन्यम् ।
Jain Education Inter
?
For Private & Personal use only
www.jainelibrary.org