SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ४ भरत-सुन्दरीभ्यां विहिता ऋषभप्रभोः स्तुतिः, सुन्दरीदीक्षा च। 26261-6-95605405 भ्रातृजायाभिरुद्गीतप्रव्रज्योत्सवमङ्गला । उत्तार्यमाणलवणा, वरखीभिः पदे पदे ॥ ७६९॥ राजन्ती सह गच्छद्भिः, पूर्णपात्रैरनेकशः । स्वामिपादपवित्रं सा, प्रापदष्टापदाचलम् ॥ ७७०॥ [त्रिभिर्विशेषकम् ] सच्चन्द्रमिव पूर्वादि, तमदि खाम्यधिष्ठितम् । दृष्ट्वा भरतसुन्दयों, महान्तं हर्षमीयतुः ॥ ७७१॥ वर्गापवर्गयो राज्यं, सोपानमिव विस्तृतम् । तं विशालशिलं शैलं, समारुरुहतुश्च तौ ॥ ७७२ ॥ ततः समवसरणं, शरणं भवभीजुषाम् । तौ प्रापतुश्चतुरिं, सज्ञिप्तां जगतीमिव ॥ ७७३ ॥ भरतेश्वरसुन्दर्यावुत्तरद्वारवर्त्मना । अथो समवसरणं, विशतः स्म यथाविधि ॥ ७७४ ॥ समं हर्षविनयाभ्यामुच्छ्रसत्सङ्घचत्तनू । प्रदक्षिणीचक्रतुस्तावथ त्रिः परमेश्वरम् ।। ७७५ ॥ पञ्चाङ्गस्पृष्टभूमिकौ, नेमतुश्च जगत्पतिम् । रत्नभूतलसङ्क्रान्तमपि द्रष्टुमिवोत्सुकौ ।। ७७६ ॥ चक्रवर्ती ततो धर्मचक्रवर्तिनमादिमम् । स्तोतुं प्रचक्रमे चारुगिरा भक्तिपवित्रया ॥ ७७७ ॥ सद्भूतान् गुणान् जल्पन् , जनः स्तौतीतरं जनम् । गुणान् सतोऽपि ते वक्तुमक्षमोऽहं स्तुवे कथम् ॥ तथापि हि जगन्नाथ!, करिष्यामि तव स्तुतिम् । न ददाति दरिद्रः किं, श्रीमतामप्युपायनम् ॥ ७७९ ॥ युष्मत्पादैदृष्टमात्रैरन्यजन्मकृतान्यपि । गलन्त्येनांसि शेफालीपुष्पाणीन्दुकरिव ॥ ७८० ॥ दुश्चिकित्समहामोहसन्निपातवतामपि । खामिन् ! जयन्ति ते वाचोऽमृतौषधिरसोपमाः॥७८१॥ चक्रवर्तिनि रङ्के वा, कारणं प्रीतिसम्पदाम् । समास्त्वदृष्टयो नाथ!, वार्षिक्य इव वृष्टयः ॥ ७८२॥ १ संसारभयवताम् । २ हर्षेणोच्वसन्त्यौ विनयेन सङ्कुचन्त्यौ तन कायौ यथोस्तौ । * असद्भूतगु खंता ॥ ३ पापानि । 05-05-05- Jain Education in For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy