________________
प्रथमं पर्व
त्रिषष्टि
शलाकापुरुषचरिते
चतुर्थः सर्गः
॥११७॥
ऋषभजिनभरतचक्रिचरितम् ।
___ अत्रान्तरे च भगवान् , विहरन् वृषभध्वजः । अष्टापदगिरावागाजगदर्हिबलाहकः ॥ ७५५ ॥ चक्रुश्च देवाः समवसरणं तत्र पर्वते । अपरं पर्वतमिव, रत्नकाञ्चनरूप्यजम् ॥ ७५६ ॥ कुर्वाणं देशनां तत्र, स्वामिनं गिरिपालकाः । एत्य विज्ञपयामासुर्भरतस्वामिने द्रुतम् ।। ७५७ ॥
पखण्डभरतक्षेत्रविजयादधिकं ततः । तमुंदन्तं समाकर्ण्य, मुमुदे मेदिनीपतिः ॥ ७५८ ॥ वामिनमागमयट्यो भृत्येभ्यः पारितोषिकम् । ददौ कोटीः सुवर्णस्य, सार्द्धा द्वादश पार्थिवः ॥७५९ ॥ त्वन्मनोरथसंसिद्धिरिव मूर्त्ता जगद्गुरुः । विहरन्नाजगामेह, सुन्दरीमित्युवाच च ॥ ७६०॥ अकारयनिष्क्रमणाभिषेकं भरतेश्वरः । तस्याः स्वान्तःपुरवधूर्जनैर्दासीजनैरिव ॥ ७६१ ॥
कृतस्नानाऽथ सा सद्यः, कृतपुण्यविलेपना । विलेपनान्तरमिव, पर्यधात् सदशांशुके ।। ७६२ ॥ आमुमोच च सा रत्नालङ्कारानुत्तमानथ । तस्याः शीलमलङ्कारोऽलङ्काराः प्रक्रियाकृते ॥ ७६३ ॥ तथास्थितायाः सुन्दर्याः, पुरतो रूपसम्पदा । स्त्रीरत्नं सा सुभद्रापि, चेटीव॑त् प्रत्यभासत ॥७६४ ॥ यो यद् ययाचे तत् तस्मै, वितताराविलम्बितम् । जङ्गमा कल्पवल्लीव, सुन्दरी शीलसुन्दरी ॥७६५॥ कर्पूरधूलिधवलासोभिरुपशोभिता । कुमुदिनी मैरालीच, शिविकामारोह सा ॥ ७६६ ॥ निपादिसादिपादातस्यन्दनच्छन्नभूमिना । अन्वयायि नरेन्द्रेण, मरुदेवीव सुन्दरी ॥ ७६७ ॥ वीज्यमाना चामराभ्यां, श्वेतच्छत्रेण शोभिता । वैतालिकैः स्तूयमाननिबिडव्रतसंश्रवा ॥ ७६८ ॥
१ जगन्मयूरमेघः। २ वृत्तान्तम् । * स्वाम्यागमयतां तेषां भृत्यानां पा सं २, आ ॥ ३ आचारार्थम् । ४ दासीवत् । ५ हंसीव ।
सुन्दरीदीक्षो. पक्रमः।
॥११७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org