________________
प्रथमं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१०२॥
सर्गः
ऋषभजिनभरतचक्रिचरितम् ।
वैताठ्यकन्दरादाढ्यकुंटीगर्भादिवाऽक्षताः । नादयन्तः खनादैा, निरीयुः स्पन्दना अपि ।। ३३३ ॥ पत्तयोऽपि विनिष्पेतुर्महौजस्का गुहामुखात् । सद्यः स्फुटितवल्मीकवदनादिव पन्नगाः॥ ३३४ ॥ पश्चाशद्योजनायामां, तामतिक्रम्य कन्दराम् । उदग्भरतवर्षाई, विजेतुं प्राविशन्नृपः ॥ ३३५॥
किरातास्तत्र निवसन्त्यापाता नाम दुर्मदाः । आढ्या महौजसो दीप्ता, भूमिष्ठा इव दानवाः ॥३३६॥ तेविच्छिन्नमहाहHशयनासनवाहनाः । अनल्पस्वर्णरजताः, कुबेरस्येव गोत्रिणः ॥ ३३७ ॥ बहुजीवधनास्ते च, बहुदासपरिच्छदाः । अजाताभिभवाः प्रायः, सुरोधानद्रुमा इव ॥ ३३८ ॥ अनेकसम्परायेषु, नियूंढबलशक्तयः । महाशकटभारेषु, महोक्षा इव ते सदा ॥ ३३९ ॥ प्रसह्य भरताधीशे, कृतान्त इव सर्पति । अनिष्टशंसिनस्तेषामुत्पाता अभवन्निति ॥ ३४० ॥ चलद्भरतसैन्यप्राग्भारभारैरिवादिता । प्रकम्पितगृहोद्याना, प्रचकम्पे वसुन्धरा ॥ ३४१ ।। दिगन्तव्यापिभिः प्रौदैः, प्रतापरिव चक्रिणः । अजायन्त दिशां दाहा, दावानलसहोदराः ॥ ३४२ ॥ क्षरता रजसाऽत्यन्तमनालोकनभाजनम् । बभूवुः ककुभः सर्वाः, पुष्पवत्य इव स्त्रियः ॥ ३४३ ॥ दुःश्रवक्रूरनिर्घोषा, आस्फलन्तः परस्परम् । पयोनिधाविव ग्राहा, दुर्वाता विजजृम्भिरे ।। ३४४ ॥ निपेतुर्गगनादुल्का, उल्मकानीव सर्वतः । समस्तम्लेच्छव्याघ्राणां, प्रक्षोभस्य निबन्धनम् ॥ ३४५ ॥ अभवन् वज्रनिर्घाता, महानिर्घोषभीषणाः । क्रुद्धोत्थितकृतान्तस्य, हस्तघाता इव क्षितौ ॥ ३४६ ॥ स्थाने स्थाने काकचिल्लमण्डलानि नभस्तले । भ्रमुः समुपसर्पन्त्याछत्राणीवाऽन्तकश्रियः ॥ ३४७॥ १ धनाढ्यगृहगर्भाद् इव। २ क्षतरहिताः। ३ भूमिस्थिताः । ४ अनेकयुद्धेषु । ५ रजस्वलाः। ६ मत्स्यविशेषाः ।
भरतस्य दिग्विजयः।
॥१०२॥
Jain Education Interna
For Private & Personal use only
www.jainelibrary.org