SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥१२३॥ Jain Education International गत्वा च बाहुबलये, द्वास्थेनेति न्यवेद्यत । त्वद्रातुर्ज्यायसो दूतः, सुवेगो द्वारि तिष्ठति ॥ ६८ ॥ वेत्रिणाऽथाऽऽज्ञया राज्ञोऽनुमतो धीमतां वरः । बुधोऽर्कमण्डलमित्र, सुवेगः प्राविशत् सदः ॥ ६९ ॥ आबद्धरत्नमुकुटैस्तेजस्विभिरिलाघवैः । दिवाकरैरिव दिवो, भुवं प्राप्तैरुपासितम् ॥ ७० ॥ प्रदीप्तचूलामणिभिरधृष्यैर्जगतोऽपि हि । कुमारप्रवरैर्नागकुमारैरिव सेवितम् ॥ ७१ ॥ स्वामिविश्वाससर्वस्ववल्लीसन्तानमण्डपैः । सचिवैरुपधाशुद्वैधमद्भिः परिवारितम् ॥ ७२ ॥ सहस्रशश्चाऽऽत्मरक्षैर्निष्कोशायुधपाणिभिः । उज्जिह्वैरिव फणिभिभीषणं मलयाद्रिवत् ॥ ७३ ॥ वारस्त्रीभिवज्यमानं, चामरैरतिचारुभिः । शैलं हिमालयमिव, चमरीभिर्निरन्तरम् ॥ ७४ ॥ स्वर्णदण्डधरेणाऽग्रे, शुचिवेषेण वेत्रिणा । सविद्युता शरद्वारिधरेणैवोपशोभितम् ।। ७५ ।। रत्नसिंहासनासीनं, तेजसामिव दैवतम् । ददर्श बाहुबलिनं, स तत्रोद्भूतविस्मयः ॥ ७६ ॥ [ सप्तभिः कुलकम् ] नरनाथं ननामाऽथ, ललाटस्पृष्टभूतलः । स करीब रणद्दीर्घतरकाञ्चनशृङ्खलः ।। ७७ ।। ततो भूसंज्ञया राज्ञा, तत्कालमुपनायिते । प्रदर्शिते प्रतीहारेणाऽऽसाञ्चक्रे स आसने ॥ ७८ ॥ तं प्रसादसुधाधौता पश्यन् नृपोऽब्रवीत् । सुवेग ! कुशलं कच्चिदार्यस्य भरतेशितुः १ ॥ ७९ ॥ तातपादैर्लालितायां, पालितायां च सुन्दर ! । तस्यां पुरि विनीतायां, कच्चित् कुशलिनी प्रजा ? ॥ ८० ॥ षण्णां भरतखण्डानां, कीमादीनामिव द्विषाम् । निरन्तरायं विजयं, कच्चिद् व्यधित भूपतिः १ ॥ १ भूपतिभिः । २ काम-क्रोध-लोभमान-मद-हर्षाणाम् । ८१ ॥ For Private & Personal Use Only प्रथमं पर्व पञ्चमः सर्गः ऋषभजिनभरतचक्रि चरितम् । भरत बाहुबलियुद्धम् । ॥१२३॥ www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy