SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि 4959 प्रथमं पर्व प्रथमः शलाकापुरुषचरिते ॥१५॥ सर्गः ऋषभचरितम् । MUSAMASSASSAMSMSMSMSALAMS चिरादभ्यागतं मित्रमिव को नाम यौवनम् । उपेक्षेत तदुचिता, प्रतिपत्तिमकल्पयन् ? ॥ ३९७ ।। धर्मोपदेशस्तदयं, त्वयाऽनवसरे कृतः । वीणायां वाद्यमानायां, वेदोद्गारो न राजते ॥ ३९८॥ परलोको हि धर्मस्य, फलं सन्दिग्धमेव तत् । तदैहिकसुखास्वादमकाण्डे किं निषेधसि ? ॥ ३९९ ॥ अथ विज्ञपयामास, स्वयम्बुद्धः कृताञ्जलिः । आवश्यके धर्मफले, मा शतिष्ठाः कदाचन ॥४०॥ किं न सरसि बालत्वे, यदावां नन्दने वने । अपश्याव गतावेकं, कान्तिरूपधरं सुरम् ॥४०१॥ सप्रसादो जगादेवं, स देवस्त्वां तदा नृप । अहं ह्यतिबलो नाम, भवतोऽस्मि पितामहः॥४०२॥ क्रूरमित्रादिवोद्विग्नोऽमुष्माद् वैषयिकात् सुखात् । राज्यं तृणमिव त्यक्त्वा, त्रिरत्नीमहमाश्रयम् ॥ ४०३॥ व्रतप्रासादकलसः, संन्यासोऽन्तक्षणे मया । गृहीतस्तत्प्रभावेण, जातोऽहं लान्तकाधिपः ॥ ४०४॥ प्रमंदरेण न स्थेयं, तत् त्वयाऽपीत्युदीर्य च । विद्योतितवियद्विद्युदिव सोऽथ तिरोदधे ॥ ४०५॥ मन्यस्व परलोकं तद्, वचः पैतामहं स्मरन् । प्रत्यक्षेऽपि प्रमाणे किं, प्रमाणान्तरकल्पना? ॥ ४०६ ॥ राजाऽप्यूचे सारितोऽस्मि, साधु पैतामहं वचः । परलोकमहं मन्ये, धर्माधर्मनिबन्धनम् ॥ ४०७ ॥ मिथ्यादृग्वाक्पांशुपुञ्जजलदः सोऽथ मत्रिराद् । लब्धावकाशः सानन्दमिति वक्तुं प्रचक्रमे ॥ ४०८॥ तब वंशेऽभवत् पूर्व, कुरुचन्द्रो नरेश्वरः । जाया कुरुमती तस्य, हरिचन्द्रश्च नन्दनः ॥४०९॥ नृपतिः स तु कौलोऽभून्महारम्भपरिग्रहः । धुर्योऽनार्येषु कार्येषु, निर्दयश्च कृतान्तवत् ॥ ४१० ॥ दुराचारोऽपि रौद्रोऽपि, स राज्यं बुभुजे चिरम् । पूर्वोपार्जितपुण्यानां, फलमप्रतिघं खलु ॥ ४११॥ १ज्ञानदर्शनचारित्ररूपाम् । २ प्रमादिना । ३ प्रकाशिताकाशः। * हरिश्चन्द्र सं १,२॥ शाक्तः । प्रतिम ख खं,सं २ ॥ पूर्वभवचरिते चतुर्थो महा. बलभवः। Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy