________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥१४९॥
Jain Education International
षष्ठः सर्गः ।
इतश्च स्वामिनः शिष्यो, मरीचिर्भरतात्मजः । एकादशानामङ्गानामध्येता निजनामवत् ॥ १ ॥ सहितः श्रामणगुणैः, सुकुमारो निसर्गतः । कलभो यूथपेनेव, विहरन् खामिना समम् ॥ २ ॥ ग्रीष्मे मध्यन्दिने भीष्मैर्दिवाकरकैरोत्करैः । नाडीन्धमैरिवाऽऽध्मातेष्वभितो मार्गपांशुषु ॥ ३ ॥ अदृश्याभिर्हुतवहज्वालाभिरिव सर्वतः । महावात्याभिरुष्णाभिः, खिलीभूतेषु वर्त्मसु ॥ ४ ॥ आपादमस्तकोद्भूतस्वेदधारानिरन्तरे । अग्निर्तप्तेषदाद्वैधः सधीचि निजर्वर्ष्मणि ॥ ५ ॥ पयःसंसिक्तसंशुष्कचर्मगन्धवदुद्धते । प्रखेदक्लिन्नवस्त्राङ्गमलगन्धे च दुःसहे ॥ ६ ॥ पादयोर्दह्यमानश्चाऽवतप्ते नकुलस्थितम् । नाटयंस्तृष्णयाऽऽक्रान्तचेतसैवमचिन्तयत् ॥ ७ ॥
[ सप्तभिः कुलकम् ]
केवलदर्शनज्ञानार्केन्दुमेरुमहीभृतः । ऋषभखामिनस्तावदस्मि पौत्रो जगद्गुरोः ॥ ८ ॥ अखण्डषदखण्डमहीमण्डलाखण्डलस्य च । विवेकैकनिधेस्तस्य पुत्रोऽस्मि भरतेशितुः ॥ ९ ॥ चतुर्विधस्य सङ्घस्याऽवक्षं च स्वामिनोऽन्तिके । प्रात्राजिषं पञ्चमहाव्रतोच्चारणपूर्वकम् ॥ १० ॥ एवं सति स्थानतोऽस्माल्लञ्जयार्गलितस्य मे । न युज्यते गृहे गन्तुं वीरस्येव रणाजिरात् ॥ ११ ॥ श्रम गुणभारं च महाद्रिमिव दुर्वहम् । मुहूर्त्तमपि चोद्वोढुमलमस्मि न साम्प्रतम् ॥ १२ ॥
* करैरसौ खं ॥ १ अतितेपदाकाष्ठसमाने । २ स्वशरीरे । ३ प्रत्यक्षम् ।
For Private & Personal Use Only
प्रथमं पर्व
षष्ठः सर्गः
ऋषभजिन
भरतचक्र
चरितम् ।
मरीचेर्वेष परिवर्तनम् ।
॥१४९॥
www.jainelibrary.org.