________________
SARRRRRRRRR
को हि व्रतगरिष्ठानां, कनिष्ठानां नमस्क्रियाम् । कति मान एवेभस्तमारूढोऽस्मि निर्भरम् ॥ ७९२ ॥ जगत्रयगुरोस्तस्य, चिरं सेवाजुषोऽपि मे । नाऽभूद् विवेकस्तरणं, कुलीरस्येव वारिणि ॥ ७९३ ॥ प्रतिपन्नव्रतेष्वादौ, स्वभ्रातृषु महात्मसु । कनिष्ठा इति यत् तेषु, नाऽभून्मम विवेन्दिषा ॥ ७९४ ॥ इदानीमपि गत्वा तान्, वन्दिष्येऽहं महामुनीन् । चिन्तयित्वेति स महासत्त्वः पादमुदक्षिपत् ॥ ७९५॥ लतावल्लीवत् त्रुटितेष्वभितो घातिकर्मसु । तस्मिन्नेव पदे ज्ञानमुत्पेदे तस्य केवलम् ॥ ७९६ ॥ उत्पन्नकेवलज्ञानदर्शनः सौम्यदर्शनः । वेरिख शशी सोऽथ, जगाम स्वामिनोऽन्तिकम् ॥ ७९७ ॥
प्रदक्षिणां तीर्थकृतो विधाय, तीर्थाय नत्वा च जगन्नमस्यः ।
महामुनिः केवलिपर्षदन्तस्तीर्णप्रतिज्ञो निपसाद सोऽथ ॥ ७९८ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि
बाहुबलिसङ्ग्राम-दीक्षा-केवलज्ञानसङ्कीर्तनो नाम पञ्चमः सर्गः ॥५॥
१ कर्कटस्य जलजन्तुविशेषस्य । २ वन्दितुमिच्छा। ३ जगतां नमस्करणीयः ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org