________________
द्वितीयः सर्गः। - इतश्च जम्बूद्वीपस्य, विदेहेष्वपरेषु पूः । नाम्नाऽपराजितेत्यस्ति, द्विषद्भिरपराजिता ॥१॥ तस्यां वसुमतीनाथो, विक्रमाक्रान्तविष्टपः । ईशानचन्द्र इत्यासीदीशानेन्द्र इव श्रिया ॥२॥ तत्र श्रेष्ठी श्रिया श्रेष्ठः, प्रष्ठो धर्मैकशालिनाम् । नाम्ना चन्दनदासोऽभूजगदानन्दचन्दनः ॥३॥ जगतो नयनानन्दनिदानं तस्य नन्दनः । नाम्ना सागरचन्द्रोऽभूत् , सागरस्येव चन्द्रमाः॥४॥ ऋजुशीलः सदैवाऽसौ, धर्मकर्मा विवेकवान् । नगरस्याऽखिलस्यापि, बभूव मुखमण्डनम् ॥५॥ सोऽन्यदेशानचन्द्रस्य, राज्ञो दर्शनहेतवे । सेवोपनतसामन्ताकुलं राजकुलं ययौ ॥६॥ स तदाऽऽसनताम्बूलदानादिप्रतिपत्तितः । महास्नेहेन ददृशे, पित्रेव पृथिवीभुजा ॥७॥ ___ अत्रान्तरे पराभूतशङ्खध्वनितया गिरा । राजद्वारे कश्चिदेत्याऽपाठीन्मङ्गलपाठकः ॥८॥ . उद्यतोद्यानपालीव, त्वदुद्यानेऽद्य भूपते ! । सज्जीकृतानेकपुष्पा, वसन्तश्रीविजृम्भते ॥९॥ विकासिकुसुमामोदसुरभीकृतदिग्मुखम् । सम्भावय तदुद्यानं, महेन्द्र इव नन्दनम् ॥१०॥ राजाऽप्याऽऽज्ञापयद् द्वाःस्थं, यत् प्रातरखिलैर्जनैः । गन्तव्यमस्मदुद्यानमेवमाघोप्यतां पुरे ॥ ११ ॥ त्वयाऽप्येतव्यमुद्यानमिति श्रेष्ठिसुतं नृपः । स्वयमादिशदेवं हि, प्रसन्नस्वामिलक्षणम् ॥ १२॥ ततो राज्ञा विसृष्टोऽसौ, हृष्टः खावसथं ययौ । मित्रायाऽशोकदत्ताय, तां नृपाज्ञा जगाद च ॥ १३ ॥ द्वितीयेऽह्नि ययौ राजाऽप्युद्यानं सपरिच्छदः । पौरलोकोऽप्यगात् तत्र, प्रजा राजानुयायिनी ॥१४॥ १ अग्रणीः । २ स्वावासम् । ३ सपरिवारः ।
Jain Education International
For Private & Personal use only
w
ww.jainelibrary.org