________________
Jain Education Internatio
पदाधःस्थतया तस्य, नवाऽपि निधयोऽनिशम् । हेमाब्जानीव वृषभप्रभोर्विहरतोऽभवन् ॥ ७१६ ॥ सदा षोडशभिर्देवसहस्रैः पारिपार्श्विकैः । अनल्पवेर्तनक्रीतैरात्मरक्षैरिवाऽऽवृतः ॥ ७१७ ॥
नृपाणां नृपकन्यानामिव निर्भरभक्तितः । द्वात्रिंशता सहस्रैः स निरन्तरमुपास्यत ।। ७१८ ।। द्वात्रिंशता सहस्रैः स, ||नाटकानामिवाऽनिशम् । जानपदीनां कन्यानामरंस्ताऽवनिवासवः ।। ७१९ ।। स जगत्यामेकभूपः, सूपकारवरैरभात् । शतैस्त्रिभित्रिपथ्यग्रैर्वासरैरिव वत्सरः ॥ ७२० ॥ श्रेणिप्रश्रेणिभिः सोऽष्टादशभिः पृथिवीतले । प्रावर्तयद् व्यवहारं, लिपिभिर्नाभिभूरिव ॥ ७२१ ॥ लक्षैश्चतुरशीत्याऽभात्, स रथद्विपवाजिनाम् । प्रत्येकं ग्रामपत्तीनां षण्णवत्या च कोटिभिः ॥ ७२२ ॥ द्वात्रिंशतो जनपदसहस्राणामधीश्वरः । द्वासप्ततेः पुरवरसहस्राणां च स प्रभुः ॥ ७२३ ॥ सहस्रोनद्रोणमुखलक्षस्याऽधिपतिश्च सः । पत्तनाष्टाचत्वारिंशत्सहस्राणां च सोऽधिभूः ॥ ७२४ ॥ कर्बटानां मडम्बानामिव साडम्बरश्रियाम् । चतुर्विंशतिसहस्रसङ्ख्यातानां स ईशिता ।। ७२५ ।। स विंशतिसहस्राणामाकराणों करेश्वरः । तथा खेटसहस्राणां षोडशानां प्रशासिता ।। ७२६ ॥ चतुर्दशानां सम्बाधसहस्राणामपि प्रभुः । अधिपोऽन्तरोदकानां स षट्पञ्चाशतोऽपि च ॥ ७२७ ॥
8
* पादाधः स्थितयस्तस्य खंता ॥ + पार्श्वकैः खं, सं१॥ १ बहुमूल्यक्रीतैः । राजभी राजकन्याभिरिव सं२, आ ॥ | नाटकैरिव चारुभिः । जानपदीभिः कन्याभिररं सं २, आ ॥ ६ सूदानामत्यराजत सं १, खं ॥ ॥ शैस्त्रिदिनोनाकवर्षवत् सं, खं ॥ [ लक्षैश्चतुरशीत्येभैरश्वैरिव रथैरिव । स कोटिभिः षण्णवत्याऽभाद् ग्रामैरिव पत्तिभिः सं१, खं ॥ + णां नरेश्वरः खं ॥ २ अन्तरद्वीपानाम् ।
For Private & Personal Use Only
www.jainelibrary.org.