________________
त्रिषष्टिशलाका
पुरुषचरिते
॥११६॥
Jain Education Inte
पञ्चाशतः कुराज्यानामेकोनायाश्च नायकः । स मध्ये भरतक्षेत्रमन्येषामपि शासिता ॥ ७२८ ॥ विनीतायां स्थितः कुर्वन्नाधिपत्यमखण्डितम् । अभिषेकोत्सवप्रान्ते, स्मर्त्तुं प्रववृते स्वकान् ॥ ७२९ ॥ षष्टिं वर्षसहस्राणि, विरहाद् दर्शनोत्सुकान् । अदर्शयन् निजान् राज्ञो, नियुक्तपुरुषास्ततः ॥ ७३० ॥ ततः कृशां ग्रीष्मकालाक्रान्तामिव तरङ्गिणीम् । म्लानां हिमानी सम्पर्कवशादिव सरोजिनीम् ॥ ७३१ ॥ प्रनष्टरूपलावण्यां, हैर्मनेन्दुकलामिव । पाण्डुक्षामकपोलां च, रम्भां शुष्कदलामिव ॥ ७३२ ॥ सोदरां बाहुबलिनः, सुन्दरीं गुणसुन्दरः । नामग्राहं स्वपुरुषैर्दश्यमानां ददर्श सः॥ ७३३॥[त्रिभिर्विशेषकम् तथाविधां च सम्प्रेक्ष्य, तां परावर्त्तितामिव । सकोपमवनीपालः स्वायुक्तानित्यवोचत ।। ७३४ ॥
किं कदाप्यस्मदीयेऽपि, सदने नौदनान्यरे ! १ । न किं लवणपाथोधौ, विद्यन्ते लवणान्यपि १ ।। ७३५ ॥ सूपकारा न किं सन्ति, तत्तद्रसवतीविदः । निरादराः किमथवा, तर्ह्यमी वृर्त्तितस्कराः १ ॥ ७३६ ॥ द्राक्षाखर्जूरमुख्यानि, खाद्यान्यपि हि नेह किम् ? । न हि किं विद्यते स्वर्णमपि स्वर्णशिलोच्चये ? ॥७३७|| किमुद्यानेषु ते वृक्षा, बभ्रुवुरवैकेशिनः ? । फलन्ति तरवः किं हि, न नन्दनवनेऽपि हि १ ।। ७३८ ।। नवा दुग्धानि धेनूनां घटोनीनामपीह किम् ? । किं नु शुष्कस्तनस्रोताः सञ्जाता कामर्गव्यपि १ ॥७३९ ॥ अथ भोज्यादिसम्पत्सु, सतीष्वपि हि सुन्दरी । न किञ्चिदश्नाति यदि, तदसावामँयाविनी ॥ ७४० ॥ आमयः कोऽपि चेदस्याः, कायसौष्ठवतस्करः । तत् किं बभूवुः सर्वेऽपि कथाशेषा भिषवराः १ ॥ ७४१|| · हेमन्तकालचन्द्रकलामिव । २ कदलीम् । ३ परावर्तितरूपामिव । ४ आजीविकाचौराः । ५ निष्फलाः | ६ कामधेनुः । ७ रोगिणी । ८ रोगः । ९ मृत्युङ्गताः । १० वैद्याः ।
For Private & Personal Use Only
प्रथमं पर्व
चतुर्थः
सर्गः
ऋषभजिन
भरतचत्रि
चरितम् ।
सुन्दरीं दृष्ट्वा
भरतस्य
चिन्ता |
॥११६॥
www.jainelibrary.org