________________
सच्चानां परमानन्दकन्दोद्भेदनवाम्बुदः । स्याद्वादामृतनिस्यन्दी, शीतलः पातु वो जिनः ॥ १२॥ भवरोगार्तजन्तूनामगदङ्कारदर्शनः । निःश्रेयसश्रीरमणः, श्रेयांसः श्रेयसेऽस्तु वः ॥ १३ ॥ विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः । सुरासुरनरैः पूज्यो, वासुपूज्यः पुनातु वः ॥ १४ ॥ विमलस्वामिनो वाचः, कतकक्षोदसोदराः । जयन्ति त्रिजगच्चेतोजलनैर्मल्यहेतवः ॥१५॥ स्वयम्भूरमणस्पी , करुणारसवारिणा । अनन्तजिदनन्तां वः, प्रयच्छतु सुखश्रियम् ॥ १६ ॥ कल्पद्रुमसधर्माणमिष्टप्राप्तौ शरीरिणाम् । चतुर्धा धर्मदेष्टारं, धर्मनाथमुपास्महे ॥ १७ ॥ सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिङ्मुखः । मृगलक्ष्मा तमःशान्त्य, शान्तिनाथजिनोऽस्तु वः ॥१८॥ श्रीकुन्थुनाथो भगवान् , सनाथोऽतिशयर्द्धिभिः । सुराऽसुरनृनाथानामेकनाथोऽस्तु वः श्रिये ॥१९॥ अरनाथः स भगवांश्चतुर्थाऽरनभोरविः । चतुर्थपुरुषार्थश्रीविलासं वितनोतु वः॥२०॥ सुराऽसुरनराधीशमयूरनववारिदम् । कर्मद्रून्मूलने हस्तिमलं मल्लिमभिष्टुमः ॥२१॥ जगन्महामोहनिद्राप्रत्यूपसमयोपमम् । मुनिसुव्रतनाथस्य, देशनावचनं स्तुमः ॥ २२ ॥ लुठन्तो नमतां मूर्ध्नि, निर्मलीकारकारणम् । वारिप्लवा इव नमः, पान्तु पादनखांशवः ॥ २३ ॥ यदुवंशसमुद्रेन्दुः, कर्मकक्षहुताशनः । अरिष्टनेमिर्भगवान् , भूयाद् वो रिष्टनाशनः ॥२४॥ कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः, पार्श्वनाथः श्रियेऽस्तु वः ॥ २५ ॥ कृतापराधेऽपि जने, कृपामन्थरतारयोः । ईषद्धाष्पार्द्रयोर्भद्र, श्रीवीरजिननेत्रयोः ॥ २६ ॥ 1 कतकचूर्णसमानाः । २ मोक्षलक्ष्मीविलासम् । ३ जलप्रवाहाः ।
CAMROCARCISCALCASSE
Jain Education internagal
For Private & Personal use only
www.jainelibrary.org