________________
ऋषभप्रभुणा वसन्तोत्सवनिरीक्षणम्।
गुञ्जद्भिः फुल्लमाकन्दमकरन्दोन्मदालिभिः । मधुलक्ष्मीर्बभूवेव, स्वागतिकी जगत्प्रभोः ॥९८७ ॥ पूर्वरङ्ग इवाऽऽरब्धे, पञ्चमोच्चारिभिः पिकैः । अदर्शयल्लतालास्यं, मलयानिललासकः ॥९८८॥ कामुकेभ्य इवाऽऽश्लेषपादघातमुखासवान् । ददुः कुरबकाऽशोकबकुलेभ्यो मृगेक्षणाः ॥९८९॥ तिलकः प्रबलामोदप्रमोदितमधुव्रतः । अशोभयद् युवभालस्थलीमिव बनस्थलीम् ॥ ९९० ॥ पुष्पस्तवकभारेण ननाम लवलीलता । पीनोरसिजभारेण, भूयसेव कृशोदरी ॥ ९९१ ॥ सहकारलतां मन्दमन्दं मुग्धां वधूमिव । विदग्धः कामुक इव, सखजे मलयानिलः ॥९९२ ॥ जम्बूकदम्बमाकन्दचम्पकाशोकयष्टिभिः । प्रवासिनो हन्तुमलं, याष्टीक इव मन्मथः ॥ ९९३ ॥ प्रत्यग्रपाटलापुष्पसम्पर्कसुरभीकृतः । वारिवत् कस्य न ददौ, मुदं मलयमारुतः ॥ ९९४ ॥ अन्तःसारो मधुरसैर्मधूको मधुभाण्डवत् । मधुपैरुपसर्पद्भिश्चक्रे कलकलाकुलः ॥ ९९५ ॥ गोलिकाधनुरभ्यासं, कर्तुं कुसुमधन्वना । गोलिकाः सन्जिता मन्ये, कदम्बकुसुमच्छलात् ॥ ९९६ ॥ इष्टापूर्तप्रियेणेव, वसन्तेन प्रकल्पिता । वासन्ती भृङ्गपान्थानां, मकरन्दरसप्रपा ॥ ९९७ ॥ सिन्दुवारेण दुर्वारकुसुमामोदसम्पदा । चक्रे घ्राणविषेणेव, महामोहः प्रवासिनाम् ॥ ९९८ ॥ वसन्तोद्यानपालेन, चम्पकेषु नियोजिताः । आरक्षा इव निःशङ्क, भ्रमन्ति स मधुव्रताः॥ ९९९ ॥ उत्तमानुत्तमानामप्यवनीरुहवीरुधाम् । श्रियं मधुर्दिदेश स्त्रीपुंसानामिव यौवनम् ॥ १०००॥ तत्राऽवचेतुं कुसुमान्यारभन्त मृगीदृशः । महातिथेर्वसन्तस्य, दातुमर्षमिवोत्सुकाः ॥१००१॥ असाखायुधभृतासु, स्मरस्याऽन्यैः किमायुधैः । इति बुद्ध्येव कामिन्यः, कुसुमान्यवचिच्यिरे ॥१००२॥
ASSACROSAROKAR
Jain Education Internat
For Private & Personal use only
www.jainelibrary.org.