SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन| भरतचक्रिचरितम् । ॥१४७॥ सुनन्दानन्दनमुनेर्गुणस्तवनपूर्विकाम् । खनिन्दामित्यथाऽकार्षीत् , खापवादगदौषधीम् ॥ ७४९॥ घन्यस्त्वं तत्यजे येन, राज्यं मदनुकम्पया । पापोऽहं यदसन्तुष्टो, दुर्मदस्त्वामुपाद्रवम् ॥ ७५० ॥ खशक्तिं ये न जानन्ति, ये चाऽन्यायं प्रकुर्वते । जीयन्ते ये च लोभेन, तेषाममि धुरन्धरः।। ७५१॥ राज्यं भवतरोबीजं, ये न जानन्ति तेऽधमाः । तेभ्योऽप्यहं विशिष्ये तदजहानो विदअपि ॥ ७५२ ॥ त्वमेव पुत्रस्तातस्य, यस्तातपथमन्वगाः । पुत्रोऽहमपि तस्य स्था, चेद् भवामि भवादृशः॥ ७५३ ॥ विषादपङ्कमुन्मूल्य, पश्चात्तापजलैरिति । तत्पुत्रं सोमयशसं, तद्राज्ये स न्यबीविशत् ॥ ७५४ ॥ तदादि सोमवंशोऽभूच्छाखाशतसमाकुलः । तत्तत्पुरुषरत्नानामेकमुत्पत्तिकारणम् ।। ७५५ ॥ ततो बाहुबलिं नत्वा, भरतः सपरिच्छदः । पुरीमयोध्यामगमत् , स्वाराज्यश्रीसहोदराम् ।। ७५६ ॥ भगवानपि तत्रैकस्तस्थौ बाहुबलिमुनिः । भूमेरिव समुद्भूतोऽवतीर्णो गगनादिव ॥ ७५७ ॥ ध्यानकतानो नासान्तविश्रान्तनयनद्वयः । निष्कम्पः स मुनिः शङ्करिव दिक्साधनो बभौ ॥ ७५८ ॥ विकिरन्तीं वह्निकणानिवोष्णान् वालुकाकणान् । उष्ण वात्यां देहेन, स सेहे वनवृक्षवत् ॥ ७५९ ॥ अग्निकुण्डमिव ग्रीष्ममध्यन्दिनरविं च सः । शुभध्यानसुधामग्नो, नाज्ञासीन्मयपि स्थितम् ॥ ७६० ॥ आशिरःप्रपदं ग्रीष्मतापात् स स्खेदवारिभिः । रजःपङ्कीकृतैः क्रोर्ड, इवाऽभात् पङ्कनिर्गतः ॥ ७६१ ॥ स प्रावृषि महाझञ्झानिलघूर्णितपादपैः । धारासारैर्गिरिरिव, नाभिद्यत मनागपि ॥ ७६२॥ विद्युत्पातेषु निर्घातकम्पितादिशिरःस्वपि । न कायोत्सर्गतो नापि, ध्यानतः प्रचचाल सः॥ ७६३ ॥ • * °लिनुपः खंता ॥ १ स्थाणुरिव । २ ग्रीष्मर्तुवातसमूहम् । ३ आमस्तकपादानम् । ५ सूकरः। भरत-बाहुबलियुद्धम् । ॥१४७॥ Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy