SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ SAGAR विश्वं संहर्तुमारब्धं, क्रीडामात्रकृते कुतः । क्षणिकग्रीतये मांसादिना खगकुलं यथा ॥ ४४८॥ जगत्रातुः कृपाम्भोधे ऋषभादाप्तजन्मनः । अग्निवृष्टिः सुधास्तेरिवेदं किं तवोचितम् ? ॥ ४४९॥ तद् घोरात् सगरादस्मात् , सङ्गेभ्य इव संयमी । विरम क्षोणिरमण!, निजं ब्रज निकेतनम् ॥ ४५०॥ त्वय्यायाते समायातो, याते यास्थत्यसावपि । तवाऽनुजो बाहुबलिः, कार्य हि खलु कारणात् ॥४५१॥ शुभं भवतु वां विश्वक्षयांहःपरिहारतः । उभयेभ्योऽपि सैन्येभ्यश्चाऽस्तु क्षेमं रणोज्झ्नात् ॥ ४५२ ॥ त्वत्सैन्यभारसम्भूतभूमिभङ्गविरामतः । भूगर्भवासिनः सन्तु, भवनेन्द्रादयः सुखम् ॥ ४५३॥ भूमिः शैलाः समुद्राश्च, प्रजाः सत्त्वानि सर्वतः । क्षोभं त्यजन्तु त्वत्सैन्यविमर्दविरहादिह ॥ ४५४ ॥ युष्मत्समरसम्भाविविश्वसंहारशङ्कया । विना भूताः सुखं तिष्ठन्त्वपि सर्वे दिवौकसः ॥ ४५५ ॥ ___ इत्युदित्वा कार्यवादं, विरतेषु सुपर्वसु । बभाषे भरताधीशो, गिरा स्तनितधीरया ॥ ४५६ ॥ इमां विश्वहितां वाचं, के ब्रूयुभवतो विना ? । जनो धुदास्ते प्रायेण, परकौतुकमीक्षितुम् ॥ ४५७ ॥ किन्त्वत्र समरोत्थानकारणं वस्तुतोऽन्यथा । युक्त्याऽन्यथा तु युष्माभिरूहितं हितकाटिभिः॥४५८॥ कार्यमूलमविज्ञाय, स्वयमभ्यूह्य किञ्चन । शासितुः शासनं मोघं, भवेत् सुरगुरोरपि ॥ ४५९ ॥ दोष्मानसीति सहसा, सङ्ग्रामेच्छर्न खल्वहम् । सति भूयसि किं तैले, शैलाभ्यङ्गो विधीयते ? ॥४६०॥ षट्खण्डभरतक्षेत्रे, नृपतीन् जयतो मम । प्रतिमल्लो यथा नाऽऽसीत् , तथाऽद्यापि न विद्यते ॥४६१॥ १ मांसभक्षिणा । २ चन्द्रात् । ३ विश्वक्षयपापपरिहारतः। ४ रणत्यागात् । ५ देवेषु। ६ मेघगर्जनगभीरया । 1. उदासीनो भवति । ८ वितयं । ९ बलवान् अस्मि । १० पर्वतमर्दनम् । Jain Education International For Private & Personal use only allow.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy