________________
त्रिषष्टि
शलाकापुरुषचरिते
प्रथम पर्व प्रथमः
सर्गः
ऋषभचरितम्
DAMACARDAMUSEUMS*
देशनान्ते स भूपालस्तं पप्रच्छ कृताञ्जलिः । स्वामिन् ! मम पिता मृत्वा, कां गतिं प्रत्यपद्यत ? ॥४२६॥ उवाच सोऽथ भगवान् , महाराज ! पिता तव । सप्तमं नरकं प्राप, स्थानं नान्यत्र तादृशाम् ॥ ४२७ ॥ तदाकर्ण्य समुद्भूतसंवेगः स महीपतिः । वन्दित्वा मुनिमुत्थाय, ययौ निजनिकेतने ॥ ४२८॥ . राज्यं सूनोः सोऽपयित्वा, सुबुद्धिमिदमभ्यधात् । प्रव्रजिष्याम्यहं धर्म, मयीवासिन् सदा दिशेः॥४२९॥ सोऽप्यूचे प्रव्रजिष्यामि, भवन्तमनु भूपते ! । त्वत्सुते मत्सुतो धर्म, वक्ष्यत्यहमिव त्वयि ॥ ४३०॥ कर्माद्रिभेदकुलिशं, व्रतं तौ राजमत्रिणौ । आददाते सुचिरं च, पालयित्वेयतुः शिवम् ॥ ४३१ ॥ - युष्मद्वंशेऽपरश्चासीद् , दण्डको नाम पार्थिवः । प्रचण्डशासनो दण्डधरः साक्षादिवारिषु ॥ ४३२॥ बभूव तनयस्तस्य, मणिमालीति विश्रुतः । अंशुमालीव तेजोभिरभिव्याप्तदिगन्तरः ॥ ४३३ ॥ पुत्रमित्रकलत्रेषु, रत्नस्वर्णधनेषु च । प्राणेभ्योऽप्यत्यभीष्टेषु, मूच्र्छावान् दण्डकोऽभवत् ॥ ४३४ ॥ आर्तध्यानपरः कालाद् , दण्डकः पाप पञ्चताम् । भाण्डागारे निजे सोऽजगरोज्जायत दुर्गरः ॥ ४३५ ॥ तत्रागारे प्रविवेश, यो यस्तं तं स जनसे । दारुणात्मा सर्वभक्षी, हुताशन इवोद्यतः॥४३६॥ अन्यदा ददृशे तेन, मणिमाली गृहं विशन् । प्राग्जन्मस्मरणाचात्मसूनुरित्युपलक्षितः॥४३७॥ प्रशान्तां दर्शयन्मूर्ति, सस्नेहो मूर्तिमानिव । प्राग्जन्मबन्धुनः कोऽपीत्यज्ञायि मणिमालिना ॥ ४३८ ॥ मुनीनां ज्ञानिनां पार्थाज्ज्ञात्वा तं पितरं निजम् । उपविश्य पुरस्तस्य, जैन धर्म शशंस सः॥ ४३९ ॥ सोऽवबुध्याहतं धर्म, संन्यासं प्रत्यपद्यत । शुभध्यानपरो मृत्वा, देवभूयमियाय च ॥४४०॥ १ सम्प्राप्तवैराग्यः । २ कर्मरूपपर्वतबिदारणे वज्रम् । ३ त्यागम् । ४ देवत्वम् ।
| पूर्वभवचरिते चतुर्थो महा
॥१६॥
Jan Education Inter
For Private & Personal use only
www.jainelibrary.org