________________
-SSIOSAX
C LUSAROGRAM
अर्थप्रसाधनपरैर्नीतिशास्त्रश्चिरं मम । मतिः कदर्थिता नाथ !, क्षेत्रभूः कुशिकैरिव ॥ ८२८ ॥ तथा विषयलोलेन, नित्यं नेपथ्यकर्मभिः । अयमात्मा नटेनेव, चिरं विनटितो मया ॥ ८२९ ॥ इदं हि मम साम्राज्यमर्थकामनिवन्धनम् । चिन्त्यते यस्तु धर्मोत्र, स सात् पापानुबन्धकः॥ ८३०॥ तातस्य पुत्रो भृत्वाऽपि, भवाम्भोधौ भ्रमामि चेत् । तत् कः पुरुषकारः स्यादन्यसाधारणस्य मे ? ॥८३१॥ अपालयमिदं राज्यं, युष्मद्दत्तमहं यथा । तथा संयमसाम्राज्यं, पालयिष्यामि देहि मे ॥ ८३२ ॥ कृत्वा च पुत्रसाद् राज्यं, निजान्वयनभोरवि । व्रतं भगवतः पार्श्वे, प्रपेदे चक्रवर्त्यथ ॥ ८३३ ॥ बाहादयोऽपि जगृहुस्तत्सोदर्यास्तदा व्रतम् । पित्रा ज्येष्ठेन चोपात्तं, तद्धि तेषां क्रमागतम् ॥ ८३४ ॥ सुयशाः सारथिः सोऽपि, पादान्ते धर्मसारथेः । अनुस्वामि प्रवत्राज, भृत्याः स्वाम्यनुगामिनः ॥८३५॥ श्रुतसागरपारीणो, वज्रनाभोऽभवत् क्रमात् । प्रत्यक्षा द्वादशाङ्गीव, जङ्गमैकाङ्गतां गता ॥ ८३६ ॥ एकादशाझ्याः पारीणा, जाता बाह्वादयोऽपि ते । क्षयोपशमवैचिच्याचित्रा हि श्रुतसम्पदः॥ ८३७॥ तीर्थकृत्पादसेवायास्तपसो दुश्चरस्य च । असन्तुष्टाः सदाऽभूवंस्ते सन्तोषधना अपि ॥ ८३८ ॥ ते नित्यं तीर्थकद्वाणीपीयूपरसपायिनः । अपि मासोपवासादितपसा नैव चक्लमुः॥ ८३९ ॥ भगवान् वज्रसेनोऽपि, शुक्लध्यानं श्रितोऽन्तिमम् । निर्वाणं प्राप गीर्वाणप्रपञ्चितमहोत्सवम् ॥ ८४०॥ . सनाभिरिव धर्मस्य, वृतो व्रतसनाभिभिः । मुनिभिर्वज्रनाभोऽपि, विजहार वसुन्धराम् ॥ ८४१॥ स्वामिना वज्रनाभेन, बाहाद्याः स च सारथिः । सनाथा जज्ञिरे पञ्चेन्द्रियाणीवाऽन्तरात्मना ॥८४२॥ .१ दभैः । * दुष्करस्य सं १॥ + सेनाभि सं १ ॥ १ सहोदरः । २ व्रतसहितैः ।
Jain Education in
For Private & Personal use only
www.jainelibrary.org