SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते ॥१२८॥ धिग मत्रिणः स्वामिहितमानिनोऽस्मानपीह धिक् । यैषिद्भिरिखोपेक्षाञ्चके खाम्यत्र कर्मणि ॥ २०७॥ प्रथमं पर्व गत्वैकेन सुवेगेन, विग्रहश्चालितः प्रभोः । भणिष्यतीति लोकस्तु, धिर दौत्यं गुणपणम् ॥ २०८ ॥ पञ्चमः एवं विचिन्तयन् नित्यं, दिनैः कतिपयैरपि । सुवेगो नगरी प्राप, विनीतां नीतिकोविदः॥२०९ ॥ सर्गः नीतः सभायां द्वास्थेन, प्रणामरचिताञ्जलिः । न्यपीदत् सोऽथ पप्रच्छे, सादरं चक्रवर्त्तिना ॥ २१॥ ऋषभजिनकिं नाम कुशलं बाहुबलेर्मदनुजन्मनः । यत् त्वं सुवेग! वेगेनाऽऽगतोऽसि क्षुभितोऽसि तत् ॥२१॥ | भरतचक्रिअथवा तेन पर्यस्तस्ततस्त्वरितमागतः । वीरवृत्तिरियं युक्ता, मद्भातुस्तस्य दोष्मतः ॥२१२ ॥ चरितम् । __ सुवेगोऽपि जगादैवं, देव! देवोऽपि न क्षमः । तस्याऽकुशलमाधातुं, तवेवाऽनवमौजसः ॥ २१३॥ स उक्तः स्वामिसेवार्थ, पूर्व विनयपूर्वकम् । मया तवाऽनुजन्मेति, नितान्तहितकाविणा ॥ २१४॥ भेषजेनेव तीव्रण, परिणामोपकारिणा । सोऽवाच्यवचनीयेन, वचसा तदनन्तरम् ॥ २१५॥ बलियुद्धम् । न साम्ना न खरेणापि, देवसेवां स मन्यते । किं नाम भेषजं कुर्याद्, विकारे सानिपातिके ? ॥२१॥ मानसारस्तृणायैतत् , त्रैलोक्यमपि मन्यते । स सिंह इव जानीते, प्रतिमल्लं न कञ्चन ॥ २१७॥ अस्मिन् सुषेणसेनान्यां, सैन्ये च तव वर्णिते । किमेतदिति दुर्गन्धादिवाऽभासीत् स नासिकाम् ॥२१८॥ प्रभोभरतपदखण्ड विजये प्रस्तुते च सः। अनाकर्णितकं कुर्वन्, खंदोर्दण्डौ निरीक्षते ॥ २१९॥ 13॥१२८॥ तातदत्तांशतुष्टस्य, ममैवोपेक्षयाग्रहीत् । भरतो भरतक्षेत्रषट्खण्डमिति चाऽऽह सः ॥ २२०॥ पर्याप्त सेवया तस्य, प्रत्युताऽऽह्वयतेऽधुना । रणाय देवं स व्याघीमिव दोहाय निर्भयः ॥ २२१॥ १ बलवतः। २ उत्तमपराक्रमस्य । ३ तीक्ष्णेन। ४ स्वभुजदण्डौ । भरत-बाहु Jain Education Inter For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy