________________
ऋषभप्रभो
दशना।
संसारस्वरूपम् ।
त्वत्पर्षद्ययमायातः, करटी करटस्थलीम् । करेण केसरिकर, कृष्ट्वा कण्डूयते मुहुः ॥ ५४४ ॥ इतश्च महिपमिव, महिषोऽयं मुहर्मुहुः, । स्नेहतो जिह्वया मार्टि, हेषमाणमिमं हयम् ॥५४५॥ लीलालोलितलाङ्गल, उत्कर्णोन्नमिताननः । घ्राणेन व्याघ्रवदनं, जिघ्रत्ययमितो मृगः ॥५४६॥ पार्श्वयोरग्रतः पश्चाल्ललन्तं निजपोतवत् । अयं तरुणमार्जारः, समाश्लिष्यति मूपकम् ॥ ५४७ ॥ अयं च निर्भयो भोगं, कुण्डलीकृत्य कुण्डली । अदभ्रबभोरभ्यर्णे, निषीदति वयस्यवत् ॥ ५४८॥ देव! ये केचिदन्येऽपि, जीवाः शाश्वतवैरिणः । निर्वैरास्तेऽत्र तिष्ठन्ति, त्वत्प्रभावोऽसमो ह्ययम् ॥५४९॥ ___ इति स्तुत्वा जगन्नाथमपक्रम्याश्रितक्रमः । निषसाद महीनाथो, घुसन्नाथस्य पृष्ठतः ॥ ५५०॥ क्षेत्रे योजनमात्रेऽपि, सवानां कोटिकोटयः । ममुस्तसिन् निराबाधं, तीर्थनाथप्रभावतः ॥५५१॥ प्रभुर्योजनगामिन्या, सर्वभाषास्पृशा गिरा । पञ्चत्रिंशदतिशयजुषेमा देशनां व्यधात् ॥ ५५२ ॥ ___ आधिव्याधिजरामृत्युज्वालाशतसमाकुलः । प्रदीप्तागारकल्पोऽयं, संसारः सर्वदेहिनाम् ॥ ५५३ ॥ न युज्यते तद् विदुषः, प्रमादोत्र मनागपि । कः प्रमाद्यति बालोऽपि, निशोल्लङ्घये मरुस्थले ? ॥५५४॥ संसाराब्धाविहाऽनेकयोन्यावर्ताकुले जनैः । दुर्लभं मानुषं जन्म, महारत्नमिवोत्तमम् ॥ ५५५ ॥ परलोकसाधनेन, मानुष्यमपि देहिनाम् । पादपो दोहदेनेव, सफलीभवति ध्रुवम् ॥ ५५६ ॥ आपातमात्रमधुराः, परिणामेऽतिदारुणाः । शठवाच इवाऽत्यन्तं, विषया विश्ववञ्चकाः ॥ ५५७ ।। १ गजः । २ शब्दं कुर्वाणम्। *मूषिकम् खं, सं २, मूषिकाम् आ ॥ ३ सर्पः । ४ महानकुलस्य ।
GAGRA
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org.