SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते 11 64 11 Jain Education International rss क्षपकश्रेणिमपूर्वकरणक्रमात् । क्षीणाष्टकर्मा युगपत् केवलज्ञानमासदत् ॥ ५२९ ॥ करिस्कन्धाधिरूढैव, स्वामिनी मरुदेव्यथ । अन्तकृत्केवलित्वेन, प्रपेदे पदमव्ययम् ॥ ५३० ॥ एतस्यामवसर्पिण्यां, सिद्धोऽसौ प्रथमस्ततः । सत्कृत्य तद्वपुः क्षीरनीरधौ निदधेऽमरैः ॥ ५३१ ॥ तदादि च प्रववृते, लोके मृतकपूजनम् । यत् कुर्वन्ति महान्तो हि, तदाचाराय कल्पते ।। ५३२ ॥ ततो विज्ञाततन्मोक्षो, हर्ष-शुग्भ्यां समं नृपः । अभ्रच्छायाऽर्कतापाभ्यां शरत्काल इवाऽऽनशे ॥ ५३३ ॥ सन्त्यज्य राज्यचिह्नानि, पदातिः सपरिच्छदः । उदग्द्वारेण समवसरणं प्रविवेश सः ।। ५३४ ॥ चतुर्भिर्देवनिकायैः, स्वामी परिवृतस्तदा । ददृशे भरतेशेन, दृक्चकोरनिशाकरः ॥ ५३५ ॥ त्रिश्व प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । मूर्ध्नि बद्धाञ्जलिः स्तोतुमिति चक्री प्रचक्रमे ॥ ५३६ ॥ जयाऽखिलजगन्नाथ !, जय विश्वाभयप्रद ! जय प्रथमतीर्थेश !, जय संसारतारण ! ॥ ५३७ ॥ अद्याऽवसर्पिणीलोकपद्माकरदिवाकर ! । त्वयि दृष्टे प्रभातं मे प्रनष्टतमसोऽभवत् ।। ५३८ ।। तेषां दूरे न लोकाग्रं, कारुण्यक्षीरसागर ! । समारोहन्ति ये नाथ !, त्वच्छासनमहारथम् ।। ५३९ ।। लोकाग्रतोऽपि संसारमग्रिमं देव ! मन्महे । निष्कारणजगद्वन्धुर्यत्र साक्षात् त्वमीक्ष्यसे ॥। ५४० ॥ त्वद्दर्शनमहानन्दस्यन्दनिष्यन्दलोचनैः । खामिन् ! मोक्षसुखाखादः, संसारेऽप्यनुभूयते ॥ ५४१ ॥ रागद्वेषकषायाद्यै, रुद्धं जगदरातिभिः । इदमुद्वेष्यते नाथ !, त्वयैवाऽभयसत्रिणा ॥ ५४२ ॥ नानावस्कन्दसङ्घा महतग्रामभुवो मिथः । मित्रीभूयेह तिष्ठन्ति राजानस्तव पर्पदि ॥ ५४३ ॥ For Private & Personal Use Only प्रथमं पर्व तृतीयः सर्गः ऋषभ चरितम् । मरुदेव्याः मोक्षः भरतकृतः प्रभुस्तुतिश्च । ॥ ८५ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy