________________
मरुदेवया सह भरतस्य प्रभु
वन्दनार्थमागमनम्।
SESEORANSSEX
उत्पन्न केवलस्तात, इतश्चक्रमितोऽभवत् । आदौ करोमि कस्याऽर्चामिति दध्यौ क्षणं नृपः ॥ ५१४ ॥ क्क विश्वाभयदस्तातः ?, क्व चक्रं प्राणिघातकम् ? । विमृश्येति स्वामिपूजाहेतोः स्वानादिदेश सः॥५१५॥ यथोचितमथो दत्त्वा, पुष्कलं पारितोषिकम् । विससर्ज नरेन्द्रस्तौ, मरुदेवामुवाच च ॥५१६ ॥ देवि! त्वं सर्वदाऽपीदमादिक्षः करुणाक्षरम् । भिक्षाहारो यदेकाकी, वत्सो मे दुःखभाजनम् ॥५१७॥ त्रैलोक्यस्वामिताभाजः, स्वसूनोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्त्वाऽऽरोहयामास तां गजे ॥ ५१८॥ सुवर्णवज्रमाणिक्यभूषणैस्तुरगैर्गजैः । पत्तिभिः स्यन्दनमूर्तश्रीमयैः सोऽचलत ततः ॥५१९ ॥ सैन्यैर्भूषणभाःपुञ्जकृतजङ्गमतोरणैः । गच्छन् दूरादपि नृपोऽपश्यद् रत्नध्वजं पुरः ॥ ५२० ॥ मरुदेवामथाऽवादीद्, भरतः परतो ह्यदः । प्रभोः समवसरणं, देवि ! देवैर्विनिर्मितम् ॥ ५२१॥ । अयं जयजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादाब्जसेवोत्सवमुपेयुषाम् ॥ ५२२ ॥ गम्भीरमधुरं मातर्दिव्ययं दुन्दुभिनंदन । तनोति हृदयानन्दं, वैतालिक इव प्रभोः॥ ५२३ ॥ खामिपादाब्जवन्दारुवृन्दारकविमानभूः । अनणुः किङ्किणीनादः, श्रवणातिथिरेष नः ॥ ५२४ ॥ खामिदर्शनहृष्टानां, वेडानादो दिवौकसाम् । स्तनितं स्तनयित्ननामिवैष श्रूयते 'दिवि ॥ ५२५॥ . गन्धर्वाणामियं गीतिग्रामरागपवित्रिता । स्वामिवाचो भुजिष्येव, पुष्यत्यानन्दमद्य नः ॥ ५२६॥
शृण्वत्यास्तत् ततो देव्या, मरुदेव्या व्यलीयत । आनन्दाश्रुपयःपूरैः, पङ्कवन्नीलिका दृशोः॥५२७॥ साऽपश्यत् तीर्थकुल्लक्ष्मी, सूनोरतिशयान्विताम् । तस्यास्तद्दर्शनानन्दात् , तन्मयत्वमजायत ॥ ५२८ ॥
मूर्तिमलक्ष्मीमयैः । २ महान् । * किङ्कणीना खंता ॥ ३ कर्णगोचरः । ४ सिंहनादः । । हृदि खंता ॥
निषष्टे. १५
Jain Education Internatione
For Private & Personal use only
www.jainelibrary.org