SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ प्रतिवासुदेवाः । चतुर्थस्तु बलदेवः, सुप्रभो नामधेयतः । सौदर्शनेयोऽब्दपञ्चपञ्चाशल्लक्षजीवितः ॥ ३६१॥ पञ्चमो बलदेवस्तु, भावी नाम्ना सुदर्शनः । सप्तदशवर्षलक्षजीवितो विजयासुतः ॥ ३६२॥ षष्ठो बलो वैजयन्त्याः , सूनुरानन्द आख्यया । पञ्चाशीतिसहस्राणि, वर्षाणामस्य जीवितम् ॥ ३६३ ॥ सप्तमो बलदेवस्तु, नन्दनो नामधेयतः । पञ्चषष्टिसहस्राब्दायुर्जयन्तीसमुद्भवः॥ ३६४॥ अष्टमस्तु बलदेवः, पद्मोऽपराजितासुतः । पञ्चदश सहस्राणि, वर्षाणामस्य जीवितम् ॥ ३६५॥ नवमस्तु बलदेवो, राम इत्यभिधानतः । द्वादशाब्दशतायुष्को, रोहिणीतनुसम्भवः ॥ ३६६ ।। तत्राऽष्टौ मोक्षगा रामो, ब्रह्मकल्पं गमिष्यति । उत्सर्पिण्यां स भरते, कृष्णतीर्थे तु सेत्स्यति॥३६७॥ ___ अश्वग्रीवस्तारकश्च, मेरको मधुरेव च । निशुम्भ-बलि-प्रह्लाद-लकेश-मगंधेश्वराः॥३६८॥ वासुदेवप्रतिमल्लाः, सर्वे चक्रप्रहारिणः । हनिष्यन्ते निजैश्चर्वासुदेवकरङ्गतैः ॥ ३६९॥ श्रुत्वा तद् भरताधीशो, भव्यसत्त्वैः समाकुलाम् । दृष्ट्वा च तां सभा हुष्टः, पप्रच्छ स्वामिनं पुनः॥३७॥ जगत्रय इवैकत्र, सामस्त्येनापि तस्थुषि । तिर्यग्नरामरमये, सदसि त्रिजगत्पते ॥ ३७१ ॥ अत्र किं कश्चिदप्यस्ति, भगवन् ! भगवानिव ?। तीर्थ प्रवर्त्य भरतक्षेत्रं यः पावयिष्यति ॥३७२॥[युग्मम्]] शशंस भगवानेवं, य एष तव नन्दनः। मरीचिर्नामधेयेन, परिव्राजक आदिमः ॥ ३७३॥ आर्तरौद्रध्यानहीनः, सम्यक्त्वेन च शोभितः । ध्यायश्चतुर्विधं धर्मध्यानं च रहसि स्थितः ॥ ३७४ ॥ दुकूलमिव पङ्केन, निःश्वासेनेव दर्पणः । कर्मणा मलिनोऽमुष्य, जीवः सम्प्रति वर्त्तते ॥ ३७५ ॥ * सिद्धिगा खंता ॥ । सिद्धिं गमिष्यति । २ प्रतिवासुदेवाः । Jain Education Internal For Private & Personal Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy