________________
KIR
प्रथमं पर्व
त्रिषष्टिशलाका.
षष्ठः
पुरुषचरिते
॥१६॥
सर्गः ऋषभजिनभरतचक्रिचरितम् ।
शुक्लध्यानाग्निसंयोगादग्निशौचमिवाऽशुकम् । जात्यं सुवर्णमिव च, स क्रमाच्छुद्धिमेष्यति ॥ ३७६ ॥ इहैव भरतक्षेत्रे, नगरे पोतनाभिधे । त्रिपृष्ठो नाम दाशार्हः, प्रथमोऽसौ भविष्यति ॥ ३७७॥ क्रमात् प्रत्यग्विदेहेषु, मूकायां पुरिचयसौ। तुग् धनञ्जय-धारिण्योः, प्रियमित्रो भविष्यति ॥३७८॥ चिरं च संसृत्य भवे, भविष्यत्यत्र भारते । अयं नाम्ना महावीरश्चतुर्विंशस्तु तीर्थकृत् ॥ ३७९ ॥
इति श्रुत्वा स्वाम्यनुज्ञामादाय भरतेश्वरः। मरीचिं वन्दितुं भक्त्या, भगवन्तमिवाऽभ्यगात् ॥३८॥ नाम्ना त्रिपृष्ठः प्रथमो, दाशार्हाणां भविष्यति । चक्रवती विदेहेषु, प्रियमित्राभिधश्च यत् ॥३८१॥ न तद् वन्दे न चेदं ते, पारिवाज्यं न जन्म च । किन्तु वन्दे चतुर्विंशो, यत् त्वमर्हन् भविष्यति॥३८२॥ इति बुवाणः शिरसि, बद्धाञ्जलिपुटस्ततः । तं त्रिः प्रदक्षिणीकृत्य, ववन्दे भरतेश्वरः॥ ३८३॥
[त्रिभिर्विशेषकम् ] अथ नत्वा जगन्नाथं, जगाम जगतीपतिः । अयोध्या नगरी नागराजो भोगवतीमिव ॥ ३८४ ॥ __ मरीचिस्तद्राि दृप्यंत्रिः करास्फोटपूर्वकम् । जातप्रमोदोऽभ्यधिक, वक्तुमेवं प्रचक्रमे ॥ ३८५ ॥ यद्याद्यो वासुदेवानां, विदेहेषु च चक्रभृत् । अन्त्योर्हन् भविताऽस्मीति, पूर्णमेतावता मम ॥३८६ ॥ पितामहोऽर्हतामाद्यश्चक्रिणां च पिता मम । दाशार्हाणामहं चेति, श्रेष्ठं कुलमहो! मम ॥ ३८७॥ त्रैलोक्यमेकतः सर्वमेकतश्च कुलं मम । एकतोऽन्यद् गजकुलं, यथैरावण एकतः ॥ ३८८ ॥ ग्रहेभ्य इव चण्डांशुरुडेभ्य इव चन्द्रमाः । सर्वेभ्योऽपि कुलेभ्यो मे, कुलमेकं प्रकृष्यते ॥ ३८९ ॥ १ पुत्रः। २ परिव्राजकत्वम् । ३ नागपुरीम् । ४ चरमतीर्थकरः श्रीमहावीरः। ५ नक्षत्रेभ्यः ।
मरीचेर्गवः।
SHARABASEARSANSARSUSBASA
॥१६२॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org