SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥१७३॥ Jain Education International कदाचित् क्रीडितुं क्रीडादीर्घिकां सवधूजनः । राजहंस इव खैरं प्रययौ भरतेश्वरः ।। ६९८ ।। तत्र चक्रे जलक्रीडां, वामनेत्राभिरार्षभिः । करेणुकाभिः सहितो, रेवायामिव कुञ्जरः ॥ ६९९ ॥ आलिङ्गन्त्यः क्षणं कण्ठे, क्षणं दोष्णोः क्षणं हृदि । तमापेतुः पयोवीच्यो, वामाक्षीशिक्षिता इव ।। ७०० ॥ अवतंसीकृताम्भोजश्चलन्मौक्तिककुण्डलः । भरतो वरुणः साक्षादिवाऽलक्ष्यत वारिणि ॥ ७०१ ॥ लीलाविलाससाम्राज्यनिवेशायेव भूपतिः । अहंपूर्विकया स्त्रीभिरभ्यषिच्यत वारिभिः ॥ ७०२ ॥ अप्सरोभिखि जलदेवताभिरिवाऽभितः । जलकेलिप्रसक्ताभी, रेमे ताभिर्महीपतिः ॥ ७०३ ॥ स्वप्रतिस्पर्द्धिनां वारिजन्मनामिव दर्शनात् । वारिभिस्ताम्रतामापुः कुरङ्गकदृशां दृशः ॥ ७०४ ॥ अङ्गनानामङ्गरागैरङ्गाद् विगलितैर्घनैः । आपः सकर्दमा यक्षकर्दमत्वं प्रपेदिरे ।। ७०५ ।। सङ्गीतकं कारयितुं, कदाचिदपि शक्रवत् । विलासमण्डपास्थानीमातस्थौ पृथिवीपतिः ॥ ७०६ ॥ ॐकारमिव मत्राणामाद्यं सङ्गीतकर्मणाम् । सुखरं पूरयामासुर्वेणुं वैणविकोत्तमाः ॥ ७०७ ॥ पुष्पादिभिः श्रुतिसुखैर्व्यक्तैर्व्यञ्जनधातुभिः । वैणिका वादयामासुर्वीणा एकादशाऽपि ताः ॥ ७०८ ॥ तत्तत्कवित्वानुगतं, नाम्ना प्रस्तारसुन्दरम् । रङ्गाचार्या दधुस्तालं, नृत्ताभिनयमातरम् ॥ ७०९ ।। प्रियमित्रवदन्योऽन्यमनुज्झन्तो मनागपि । मार्दङ्गिकाः पाणविकाः खं खं वाद्यमवादयन् ॥ ७१० ॥ जातिरागान् नवनवान्, खरगीतिमनोरमान् । गायनाश्च जगुर्हाहाहूह्वहङ्कारहारिणः ॥ ७११ ॥ १ नर्मदायाम् । २ भुजयोः । ३ जलदेवः । * इत आरभ्य + एतचिह्नपर्यन्तं पाठो नास्ति खंपुस्तके ॥ ४ कमलानाम् । नानाप्र सं १, खं ॥ ५ सूत्रधाराः । ६ मृदङ्गवादकाः । ७ पणववादकाः । For Private & Personal Use Only प्रथमं पर्व पष्टः सर्गः ऋषभजिनभरतचत्रि चरितम् । भरतस्य भोगाः । ॥१७३॥ www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy