SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ तिष्ठन् गच्छन् वपन् जाग्रद् , बहिर्मध्ये दिवा निशि । दध्यौ स प्रभुमेवार्थ, हतार्थ इव तद्धनः ॥६८४॥ अप्यन्यहेतुनाऽऽयातानष्टापदतलानरान् । प्रभुं प्रथयतः पूर्व, स पूर्ववदमन्यत ॥ ६८५॥ आदौ पशुवदज्ञानं, व्यवहारनये जनम् । इमं प्रवर्त्तयामास, गृहवासस्थितोऽपि यः॥ ६८६ ॥ आत्तदीक्षश्च भगवानचिरोत्पन्नकेवलः । उद्दिधीपुभवाम्भोधेधर्मे प्रावर्त्तयजगत् ॥ ६८७ ॥ कृतकृत्यः स्वयं कृत्वा, कृतकृत्यान् जनानपि । यः पदं परमं प्राप, तं कथं नाम शोचसि ?॥ ६८८ ॥ शोकाकुलः कुलामात्यैः, कथञ्चिदपि बोधितः । शनकै राजकार्येषु, प्रावर्त्तत महीपतिः॥ ६८९ ॥ [चतुर्भिः कलापकम् ] शनैः शनैः शोकमुक्तो, राहमुक्त इवोडपः । पहिर्विहारभूमिषु, विचचार नरेश्वरः ॥ ६९० ॥ खामिपादानसौ स्मृत्वा, गजो विन्ध्यस्थलीमिव । विषदन्नेत्याऽऽतजनैः, सदाऽऽसन्नैर्व्यनोद्यत ॥ ६९१॥ परिवारानुरोधेन, कदाऽप्यारामवीथिषु । विनोदोत्पत्तिभूमिषु, जगाम जगतीपतिः ॥ ६९२ ॥ स्त्रीराज्येनेवाऽऽगतेन, समं स्त्रैणेन तत्र च । लतामण्डपशय्यासु, रेमे रम्यासु भूपतिः ॥ ६९३ ।। कुसुमाहरणां विद्याधराणामिव तत्र सः । कुसुमावचयक्रीडां, यूनामैक्षिष्ट कौतुकात् ॥ ६९४ ॥ ग्रथित्वा पुष्पनेपथ्यं, वरवामभुवः स्वयम् । प्रसून धन्वनः पूजामिव तस्योपनिन्यिरे ॥ ६९५ ॥ सर्वाङ्गपुष्पाभरणाश्चिक्रीडुस्तत्पुरोऽङ्गनाः । ऋतुश्रिय इवाऽसङ्ख्यीभृतास्तं समुपासितुम् ॥ ६९६ ॥ रराज राजराजोपि, सर्वतः पुष्पभूषणः । तासामृतुदेवतानामिवैकमधिदैवतम् ॥ ६९७॥ १ कृपणः । २ उद्धर्तुमिच्छुः । ३ आगत्य । ४ स्त्रीसमूहेन। ५ कामदेवस्य । भरतस्य भोगाः। Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy