________________
त्रिषष्टिशलाका
प्रथमं पर्व
पुरुषचरिते
॥१७२॥
सर्गः ऋषभजिन| भरतचक्रिचरितम् ।
विश्वसेनकुलोचंसाऽचिरादेवीतनूद्भव! | श्रीशान्तिनाथ! भगवन् !, भव नः कर्मशान्तये ॥६६९॥
सूरान्वयवियत्सूर!, श्रीराज्ञीकुक्षिसम्भव! । कुन्थुनाथ! जगन्नाथ !, जयोन्मथितमन्मथ !॥ ६७०॥ . देवीशरच्छ्रीकुमुद, सुदर्शननृपात्मज ! । अरनाथ ! वितर मे, भवोत्तरणवैभवम् ॥ ६७१ ॥ कुम्भाम्भोधिसुधाकुम्भ!, प्रभावत्यङ्गसम्भव! । कर्मक्षयमहामल्ल, मल्लिनाथ! शिवं दिश ॥६७२॥ सुमित्रहिमवत्पाहूद ! पद्मावतीसुत । मुनिसुव्रततीर्थेश, नमस्ते परमेश्वर ! ॥ ६७३ ।। वप्रावज्राकरमहीवन! श्रीविजयात्मज! । जगन्नमस्यपादाब्ज, नमस्तुभ्यं नमिप्रभो!॥ ६७४॥ शिवगामिन् ! शिवासूनो, समुद्रानन्दचन्द्रमः! अरिष्टनेमे ! भगवन् !, नमः कारुणिकाय ते॥६७५॥
अश्वसेनावनीपालकुलचूलामणे! प्रभो! । वामासूनो! नमस्तुभ्यं, श्रीमत्पार्श्वजिनेश्वर! ॥ ६७६ ॥ सिद्धिसम्प्राप्तिसिद्धार्थ, सिद्धार्थनृपनन्दन! । त्रिशलाहृदयाश्वास, श्रीवीर ! भवते नमः॥६७७॥
इति स्तुत्वा नमस्कृत्य, सर्वान् प्रत्येकमर्हतः। चैत्यात् सिंहनिषद्याया, निर्ययो भरतेश्वरः॥६७८॥ विलोकयन् वलद्धीवं, तच्चैत्यं प्रियमित्रवत् । उत्तताराष्टापदाद्रेर्भरतः सपरिच्छदः ॥ ६७९॥ . | प्राग्विलग्नमना लग्नवस्वाञ्चल इवाञ्चलत् । मन्दं मन्दं प्रत्ययोध्यमयोध्याधिपतिस्ततः ॥ ६८०॥
, शोकपूरैरिवाऽऽकुलाः । दिशोऽपि कुर्वन् शोकार्तस्तां पुरीं प्राप भृपतिः ॥ ६८१॥ तदुःखदुःखितै ढं, सोदरैरिव नागरैः । सास्त्रदृग्भिदृश्यमानो, विनीतां प्राविशन्नृपः ।। ६८२॥ सारं सारं स्वामिपादान् , वृष्टशेष इवाऽम्बुदः । सोऽसाम्बुविग्रुषो वर्षन् , स्खं विवेश निवेशनम् ।। ६८३॥ १ सूरवंशगगनसूर्य ! । २ देवीशरलक्ष्मीकुमुद !। ३ सुमित्रहिमाचलपानद!। ४ अश्रुजलबिन्दून् ।
*भरतस्य स्वगृ. ४ा हे गमनं,
शोकापनोदश्च।
॥१७२॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org
ख