SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका प्रथमं पर्व पुरुषचरिते ॥१७२॥ सर्गः ऋषभजिन| भरतचक्रिचरितम् । विश्वसेनकुलोचंसाऽचिरादेवीतनूद्भव! | श्रीशान्तिनाथ! भगवन् !, भव नः कर्मशान्तये ॥६६९॥ सूरान्वयवियत्सूर!, श्रीराज्ञीकुक्षिसम्भव! । कुन्थुनाथ! जगन्नाथ !, जयोन्मथितमन्मथ !॥ ६७०॥ . देवीशरच्छ्रीकुमुद, सुदर्शननृपात्मज ! । अरनाथ ! वितर मे, भवोत्तरणवैभवम् ॥ ६७१ ॥ कुम्भाम्भोधिसुधाकुम्भ!, प्रभावत्यङ्गसम्भव! । कर्मक्षयमहामल्ल, मल्लिनाथ! शिवं दिश ॥६७२॥ सुमित्रहिमवत्पाहूद ! पद्मावतीसुत । मुनिसुव्रततीर्थेश, नमस्ते परमेश्वर ! ॥ ६७३ ।। वप्रावज्राकरमहीवन! श्रीविजयात्मज! । जगन्नमस्यपादाब्ज, नमस्तुभ्यं नमिप्रभो!॥ ६७४॥ शिवगामिन् ! शिवासूनो, समुद्रानन्दचन्द्रमः! अरिष्टनेमे ! भगवन् !, नमः कारुणिकाय ते॥६७५॥ अश्वसेनावनीपालकुलचूलामणे! प्रभो! । वामासूनो! नमस्तुभ्यं, श्रीमत्पार्श्वजिनेश्वर! ॥ ६७६ ॥ सिद्धिसम्प्राप्तिसिद्धार्थ, सिद्धार्थनृपनन्दन! । त्रिशलाहृदयाश्वास, श्रीवीर ! भवते नमः॥६७७॥ इति स्तुत्वा नमस्कृत्य, सर्वान् प्रत्येकमर्हतः। चैत्यात् सिंहनिषद्याया, निर्ययो भरतेश्वरः॥६७८॥ विलोकयन् वलद्धीवं, तच्चैत्यं प्रियमित्रवत् । उत्तताराष्टापदाद्रेर्भरतः सपरिच्छदः ॥ ६७९॥ . | प्राग्विलग्नमना लग्नवस्वाञ्चल इवाञ्चलत् । मन्दं मन्दं प्रत्ययोध्यमयोध्याधिपतिस्ततः ॥ ६८०॥ , शोकपूरैरिवाऽऽकुलाः । दिशोऽपि कुर्वन् शोकार्तस्तां पुरीं प्राप भृपतिः ॥ ६८१॥ तदुःखदुःखितै ढं, सोदरैरिव नागरैः । सास्त्रदृग्भिदृश्यमानो, विनीतां प्राविशन्नृपः ।। ६८२॥ सारं सारं स्वामिपादान् , वृष्टशेष इवाऽम्बुदः । सोऽसाम्बुविग्रुषो वर्षन् , स्खं विवेश निवेशनम् ।। ६८३॥ १ सूरवंशगगनसूर्य ! । २ देवीशरलक्ष्मीकुमुद !। ३ सुमित्रहिमाचलपानद!। ४ अश्रुजलबिन्दून् । *भरतस्य स्वगृ. ४ा हे गमनं, शोकापनोदश्च। ॥१७२॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org ख
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy