________________
त्रिषष्टिशलाकापुरुषचरिते ॥६४॥
SAEX
ऋषभचरितम् ।
तृणकाष्ठादि स प्रोक्न् , दीपरत्नभ्रमेण तु । धावित्वाऽऽदातुमारेभे, प्रसारितकरैर्जनैः ॥ ९४२॥ प्रथमं पर्व तेनाऽग्निना दह्यमाना, भीताः प्रभुमुपेत्य ते । नूतनं भूतमुद्भूतं, किञ्चिदप्येवमृचिरे ॥ ९४३॥ | द्वितीयः खाम्यप्यूचे स्निग्धरूक्षकालादेषोऽग्निरुत्थितः । नैकान्तरूक्षे नैकान्तस्निग्धे काले भवत्यसौ ॥ ९४४ ॥ सर्गः स्थित्वाऽस्य पार्श्वतो वढेः, पर्यन्तस्थं तृणादिकम् । अपसारयताऽशेष, पश्चाद् गृह्णीत तं ननु ॥ ९४५॥ ततः पूर्वोक्तविधिना, साधयित्वौषधीरिमाः । ज्वलनेऽस्मिन् परिक्षिप्य, परिपच्य च खादत ॥ ९४६ ॥ ते तथा चक्रिरे मुग्धा, दग्धाश्चौषधयोऽग्निना । आगत्य कथयामासुरिति च स्वामिने पुनः ॥ ९४७॥ वामिन् ! न किञ्चिदस्मभ्यं, ददात्येष बुभुक्षितः । कुक्षिम्भरिरिवेकोत्ति, क्षिप्ताः सर्वत ओषधीः ॥९४८॥
का ऋपभप्रभुतदानीं सिन्धुरस्कन्धाधिरूढः प्रभुरप्यभूत् । तैः समानाययामास, मृत्तिकापिण्डमाकम् ॥ ९४९ ॥
प्रदर्शितानि कुम्भिकुम्भे मृदं न्यस्य, प्रवितन्य च पाणिना । पात्रं चक्रे तदाकारं, शिल्पानां प्रथमं प्रभुः ॥ ९५०॥ । स्वामीत्यूचे कुरुतैवं, भाजनान्यपराण्यपि । तान्यग्नौ न्यस्य पचतौषधीस्तदनु खादत ॥ ९५१ ॥ | ततश्च चक्रिरे ते तु, तथैव खामिशासनम् । तदादि जज्ञिरे कुम्भकाराः प्रथमकारवः ॥ ९५२ ॥
चक्रे वर्द्धक्ययस्कारं, गृहाद्यर्थ जगत्पतिः । विश्वस्य सुखसृष्ट्यै हि, महापुरुषसृष्टयः ॥ ९५३॥ गृहादिचित्रकृतये, कृती चित्रकृतोऽपि सः । सूत्रयामास लोकानां, क्रीडावैचित्र्यहेतुना ।। ९५४ ॥ कुविन्दान् कल्पयामास, लोकसंव्यानहेतवे । सर्वकल्पद्रुमस्थाने, ह्येकः कल्पद्रुमः प्रभुः ॥ ९५५ ॥ ॥६४॥ रोम्णां नखानां वृद्ध्या च, वाध्यमाने भृशं जने । जगदेकपिता स्वामी, नापितानप्यसूत्रयत् ॥ ९५६ ॥ * प्लोषन् संता ॥ + लोकानां गृहहेतोश्च, प्रभुळधित वर्द्धकीन् आ॥ १ तन्तुवायकान् ।
ERCASS
Jain Education Intel
11
For Private & Personal use only
www.jainelibrary.org