________________
दा प्रथम पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥१२२॥
पञ्चमः
सर्ग: ऋषभजिन| भरतचक्रिचरितम् ।
अभ्रंलिहतरुस्तोमतिरोहितदिवाकराम् । रहोरतभुवं मृत्योरिवाऽऽप स महाटवीम् ॥४२॥ [पञ्चभिः कुलकम्] घोरां तामटवीं वेगात् , सुवेगो वेगवद्रथः । सलीलं लश्यामास, विपदं पुण्यवानिव ॥४३॥ मार्गान्ततरुविश्रान्तरलङ्करणधारिभिः । संलक्ष्यमाणसौराज्यं, सुस्थैः पान्थवधूजनैः ॥४४॥ गोकुले गोकुले वृक्षतलासीनैः प्रमोदिभिः । गीयमानर्षभस्वामिचरितं गोपदारकैः॥४५॥ भद्रशालादिवाऽऽहत्याऽऽरोपितैः फलमालिभिः । अलङ्कताखिलग्राम, बहलैर्बहुभिर्द्वमैः ॥ ४६॥ पत्तने पत्तने ग्रामे, ग्रामे वेश्मनि वेश्मनि । दानकदीक्षितैरिभ्यः, शोध्यमानवनीपकम् ॥४७॥ आगतैर्भरतात् त्रस्तैरिवोदग्भरतार्द्धतः । प्रायेणाऽध्यासितग्राम, म्लेच्छैरक्षीणऋद्धिभिः॥४८॥ षड्भ्यो भरतखण्डेभ्यः, खण्डान्तरमिव स्थितम् । भरताज्ञानभिज्ञं स, बहलीदेशमासदत् ॥ ४९ ॥
. [सप्तभिः कुलकम् ] ऋते श्रीबाहुबलिनं, राजान्तरमजानतः । जनान् जानपदान् मार्गेष्वना न् वार्तयन् मुहुः॥५०॥ वनेचरान् गिरिचरान् , दुर्मदान् श्वापदानपि । द्राक् खञ्जीभवतः पश्यन् , सुनन्दानन्दनाज्ञया ॥५१॥ प्रजानामनुरागोत्या, महतीभिश्च ऋद्धिभिः । अद्वैतमनुमिमानः, श्रीबाहुबलिनो नयम् ॥ ५२ ॥ भरतावरजोत्कर्षाकर्णनाद् विस्मृतं मुहुः । अनुस्मरन् वाचिकं स, प्राप तक्षशिलापुरीम् ॥ ५३॥
[चतुर्भिः कलापकम् ] किञ्चिल्लोचनपातेन, पुरीपरिसरोषितैः । प्रेक्ष्यमाणः क्षणं लोकैरेकपान्थावलीढया ॥५४॥ १ घनैः। २ याचकम् । ३ सुखिनः। * हिंस्रप्राणिनः। ५ अनुमानं कुर्वन् । ६ नीतिम् । • सन्देशम् ।
भरत-बाहुबलियुद्धम् ।
॥१२॥
Jan Education International
For Private & Personal use only
www.jainelibrary.org