________________
त्रिषष्टि
शलाकापुरुषचरिते ॥१४॥
प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन
भरतचक्रि|चरितम् ।
उभौ मिथो निध्यायन्ती, ध्यायन्ताविव योगिनौ । चिरकालं वितस्थाते, तौ निश्चलविलोचनौ ॥५८०॥ दिवाकरकराक्रान्तनीलोत्पलवदीक्षणे । ज्येष्ठस्य ऋषभस्वामिनन्दनस्य न्यमीलताम् ॥ ५८१॥ कीर्तेर्महत्या भरतपट्खण्डजयजन्मनः । वारीवाऽस्रजलव्याजाददातां चक्रिणोऽक्षिणी ॥ ५८२ ॥ __ तदा शिरांसि धुन्वानाः, प्रत्यूषे पादपा इव | विदधुर्बाहुबलिनि, पुष्पवृष्टिं दिवौकसः॥ ५८३॥ विजये बाहुबलिनो, वीरैः सोमप्रभादिभिः । हर्षकोलाहलचक्रे, सूर्यस्येवोदये खगैः॥ ५८४॥ जयतूर्याण्यवाद्यन्त, राज्ञो वाहुबले लैः । तत्कालं कीर्तिनतक्या, नृत्तारम्भ इवोद्यते ॥ ५८५ ॥ अभूवन भरतस्यापि, सैन्या मन्दायितौजसः । मूर्छिता इव संसुप्ता, इव रोगातुरा इव ॥ ५८६ ॥ ते विषादप्रमोदाभ्यामयुज्येतामुमे बले । अन्धकारप्रकाशाभ्यां, मेरुपार्थाविवाधिकम् ॥ ५८७ ॥
विजितं काकतालीयन्यायेनेति स मा बदः । वाग्युद्धेनाऽपि युध्यस्वेत्यवोचचक्रिणं नृपः॥ ५८८॥ फणीव चरणस्पृष्टः, सामर्षश्चक्रवर्त्यपि । जितकासिन् ! भवत्वेवमित्यभाषत भूपतिम् ॥ ५८९ ॥ ईशानोक्षेव निनदं, शक्रेभ इव बृंहितम् । स्तनितं वारिद इवोच्चैः क्ष्वेडा भरतोऽकरोत् ॥ ५९० ॥ रणेक्षकाणां देवानां, विमानान् पातयन्निव । नभस्तो ग्रहनक्षत्रतारकाः संसयन्निव ॥ ५९१॥ कुलाचलानामत्युच्चैः, शृङ्गाणि चलयन्निव । समन्ताजलराशीनां, जलान्युच्छालयन्निव ॥ ५९२ ॥ व्यानशे प्रसरंस्तस्य, श्वेडानादः स रोदसी । महास्रवन्त्याः परितः, पूरवारीव रोधेसी ॥ ५९३ ॥
[विभिर्विशेषकम् ] १ईशानेन्द्रस्य वृषभ इव । २ऐरावत इव । ३ धावाभूमी। ४ महानद्याः। ५ तटे ।
भरत-बाहुबलियुद्धम्।
॥१४॥
Jain Education International
For Private & Personal use only
www.iainelibrary.org