SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते ॥१४॥ प्रथमं पर्व पञ्चमः सर्गः ऋषभजिन भरतचक्रि|चरितम् । उभौ मिथो निध्यायन्ती, ध्यायन्ताविव योगिनौ । चिरकालं वितस्थाते, तौ निश्चलविलोचनौ ॥५८०॥ दिवाकरकराक्रान्तनीलोत्पलवदीक्षणे । ज्येष्ठस्य ऋषभस्वामिनन्दनस्य न्यमीलताम् ॥ ५८१॥ कीर्तेर्महत्या भरतपट्खण्डजयजन्मनः । वारीवाऽस्रजलव्याजाददातां चक्रिणोऽक्षिणी ॥ ५८२ ॥ __ तदा शिरांसि धुन्वानाः, प्रत्यूषे पादपा इव | विदधुर्बाहुबलिनि, पुष्पवृष्टिं दिवौकसः॥ ५८३॥ विजये बाहुबलिनो, वीरैः सोमप्रभादिभिः । हर्षकोलाहलचक्रे, सूर्यस्येवोदये खगैः॥ ५८४॥ जयतूर्याण्यवाद्यन्त, राज्ञो वाहुबले लैः । तत्कालं कीर्तिनतक्या, नृत्तारम्भ इवोद्यते ॥ ५८५ ॥ अभूवन भरतस्यापि, सैन्या मन्दायितौजसः । मूर्छिता इव संसुप्ता, इव रोगातुरा इव ॥ ५८६ ॥ ते विषादप्रमोदाभ्यामयुज्येतामुमे बले । अन्धकारप्रकाशाभ्यां, मेरुपार्थाविवाधिकम् ॥ ५८७ ॥ विजितं काकतालीयन्यायेनेति स मा बदः । वाग्युद्धेनाऽपि युध्यस्वेत्यवोचचक्रिणं नृपः॥ ५८८॥ फणीव चरणस्पृष्टः, सामर्षश्चक्रवर्त्यपि । जितकासिन् ! भवत्वेवमित्यभाषत भूपतिम् ॥ ५८९ ॥ ईशानोक्षेव निनदं, शक्रेभ इव बृंहितम् । स्तनितं वारिद इवोच्चैः क्ष्वेडा भरतोऽकरोत् ॥ ५९० ॥ रणेक्षकाणां देवानां, विमानान् पातयन्निव । नभस्तो ग्रहनक्षत्रतारकाः संसयन्निव ॥ ५९१॥ कुलाचलानामत्युच्चैः, शृङ्गाणि चलयन्निव । समन्ताजलराशीनां, जलान्युच्छालयन्निव ॥ ५९२ ॥ व्यानशे प्रसरंस्तस्य, श्वेडानादः स रोदसी । महास्रवन्त्याः परितः, पूरवारीव रोधेसी ॥ ५९३ ॥ [विभिर्विशेषकम् ] १ईशानेन्द्रस्य वृषभ इव । २ऐरावत इव । ३ धावाभूमी। ४ महानद्याः। ५ तटे । भरत-बाहुबलियुद्धम्। ॥१४॥ Jain Education International For Private & Personal use only www.iainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy