SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ | महाबाहुर्बाहुबलिः, पाणिभ्यां वर्तयन् शूणिम् । श्रीणामाकर्षणक्रीडां, कुटिकामुल्वणामिव ॥ ३६४ ॥ प्रभोरदर्शने बन्दिवृन्दजयजयारावपूरितदिङ्मुखः । स्वामिपादपवित्रस्योपवनस्यान्तिकं ययौ ॥ ३६५॥ बाहुबलेः पश्चात्तापः, [एकविंशत्या कुलकम् ] धर्मचक्रअवरुह्य करिस्कन्धाद, बैनतेय इवाऽम्बरात् । छत्रादिप्रक्रियां त्यक्त्वा, तदुद्यानं विवेश सः ॥३६६॥ता स्थापनं च। व्योमेव चन्द्ररहितं, सुधाकुण्डमिवाऽसुधम् । तदस्खामिकमुद्यानमपश्यदृषभात्मजः॥३६७ ॥ क्क नाम भगवत्पादा, नयनानन्ददायिनः । इत्यपृच्छदतुच्छेच्छः, सर्वानुद्यानपालकान् ॥ ३६८॥ तेप्यूचुः किञ्चिदप्यग्रे, यामिनीव ययौ विभुः । यावत् कथयितुं यामस्तावद् देवोऽप्युपाययौ ॥ ३६९॥ हस्तविन्यस्तचिबुको, बाप्पायितविलोचनः । अथेदं चिन्तयामास, ताम्यंस्तक्षशिलापतिः ॥ ३७॥ स्वामिनं पूजयिष्यामि, समं परिजनैरिति । मनोरथो मुधा मेऽभृद् , हृदि बीजमिवोपरे ॥३७१ ॥ चिरं कृतविलम्बस्य, लोकानुग्रहकाम्यया । धिगियं मम सा जज्ञे, स्वार्थभ्रंशेन मूर्खता ॥ ३७२ ॥ धिगियं वैरिणी रात्रिर्धिगियं च मतिर्मम । अन्तरायकरी स्वामिपादपद्मावलोकने ॥ ३७३ ॥ विभातमप्यविभातं, भानुमानप्यभानुमान् । दृशावप्यदृशावेव, पश्यामि स्वामिनं न यत् ॥ ३७४ ॥ अत्र प्रतिमया तस्थौ, रात्रिं त्रिभुवनेश्वरः । अयं पुनर्बाहुबलिः, सौधे 'शेते स्म निवपः ॥ ३७५ ॥ अथ बाहुबलिं दृष्ट्वा, चिन्तासन्तानसङ्कुलम् । उवाच सचिवो वाचा, शोकशल्यविशल्यया ॥३७६॥ अत्र स्वामिनमायातं, नाऽपश्यमिति शोचसि । किं देव ! नित्यवास्तव्यः, स एव हृदि यस्य ते १ ॥३७७॥ १ अङ्कुशम् । * °यारावपूरिताखिलदि आ ॥ २ महेच्छः। ३ क्षारभूमौ । सुप्वाप नि आ, सं २ ॥ Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy