________________
त्रिषष्टि
शलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः ऋषभ
॥ ७८॥
चरितम् ।
आदित्यपीमा
न ज्ञापितमिदं भर्चा, न जानीमस्ततो वयम् । त्वया पुनः कुतो ज्ञातमिति शंसितुमर्हसि ॥ ३१९ ॥
व्याजहार कुमारोऽपि, भगवदर्शनान्मम । जातिस्मरणमुत्पन्न, धीरिव ग्रन्थदर्शनात् ॥ ३२०॥ अमुना स्वामिना सार्द्धमष्टौ जन्मान्तराण्यहम् । भृत्यो ग्रामान्तराणीव, पर्याटं वर्गमर्त्ययोः ॥ ३२१ ॥ इतो भवात् तृतीयस्मिन्नतिक्रान्तभवे प्रभोः । पिताऽभवद् वज्रसेनो, विदेहभुवि तीर्थकृत् ॥ ३२२ ॥ तदन्तिके प्रव्रजितः, खामी पश्चादहं पुनः । तज्जन्ममरणादेतदज्ञायि सकलं मया ॥ ३२३ ॥ तमामे तातपादानां, सुबुद्धिश्रेष्ठिनोऽपि च । त्रयाणामपि स्वमानां, प्रत्यक्षमधुना फलम् ॥ ३२४ ॥ श्यामो मेरुर्मया दृष्टः, पयोभिः क्षालितश्च यत् । तपःक्षामः स हि स्वामीक्षुरसैः पारणादभात् ॥ ३२५॥| युध्यमानोऽरिभिर्यस्तु, राज्ञा दृष्टः प्रभुहि सः। मत्पारणकसानिध्यात्, पराजिग्ये परीपहान् ॥ ३२६॥ सुबुद्धिश्रेष्ठिना यच्च, दृष्टमादित्यमण्डलात् । गोसहस्रं च्युतं न्यस्तं, मयाऽथाऽर्कोऽधिकं बभौ ॥ ३२७ ॥ आदित्यो भगवानेष, गोसहस्रं तु केवलम् । तद् भ्रष्टं पारणेनाऽद्य, मयाऽयोजि वभौ च सः॥ ३२८ ।। एतच्छत्वा च ते सर्वे, श्रेयांसं साधु साध्विति । भाषमाणाः प्रमुदिताः, स्थानं निजनिजं ययुः ॥३२९॥ कृतपारणकः स्वामी, श्रेयांससदनात् ततः । जगामाऽन्यत्र नैकत्र, तिष्ठेच्छमस्थतीर्थकृत ॥ ३३०॥ भगवत्पारणस्थानातिक्रमं कोऽपि मा व्यधात् । इति रत्नमयं तत्र, श्रेयांसः पीठमादधे ॥ ३३१॥ त्रिसन्ध्यमपि तद् रत्नपीठं भक्तिभरानतः । श्रेयांसः पूजयामास, साक्षात् पादाविव प्रभोः ॥ ३३२ ॥ किमेतदिति लोकेन, पृष्टः सोमप्रभात्मजः । आदिकृन्मण्डलमिदमिति तं शंसति स्म तत् ॥३३३॥ यत्र यत्र प्रभुर्भिक्षामग्रहीत् तत्र तत्र च । पीठं लोकोऽकृताऽऽदित्यपीठं तच्च क्रमादभूत् ॥ ३३४ ॥
॥७८ ॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org