SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रकाश्यमाना ग्रन्थाः। १ त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्-द्वितीय, तृतीयं च पर्व प्रकाशनार्थनिर्धारितग्रन्थाः। १ धातुपारायणम्-कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतम् । . २ वैराग्यकल्पलता-न्यायविशारद-न्यायाचार्यश्रीयशोविजयोपाध्यायविरचिता । ३ प्राकृतव्याकरणम्-दुण्ढिकावृत्तिसहितम् । ४ अभिधानचिन्तामणिनाममाला कोषः-कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यप्रणीतः, वाचकश्री देवसागरगणिगुम्फितया व्युत्पत्तिरत्नाकरनाझ्या टीकयोपेतः । ५ तिलकमञ्जरीकथा-धनपालकविकृता, श्रीशान्त्याचार्यप्रणीतेन टिप्पनेन पण्डितश्रीपद्मसागरविहितया वृत्त्या च विभूषिता । पुस्तकप्राप्तिस्थानम्श्रीजैन-आत्मानन्द-सभा भावनगर, (काठियावाड). Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy