________________
श्रीजैन-आत्मानन्द-शताब्दि-ग्रन्थमाला
मूल्यम्
A
मुद्रितग्रन्थाः १ श्रीवीतराग-महादेवस्तोत्रम्-कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतम्
०-२-० २ प्राकृतव्याकरणम्-(अष्टमाध्यायसूत्रपाठो धातुपाठसहितश्च ) ,
०-४-० ३ श्रीवीतराग-महादेवस्तोत्रम्-(गूर्जरभाषया सहितम्) ,
०-४-० ४ न्यायाम्भोनिधि-जैनाचार्यश्रीविजयानन्दसूरीश्वर(प्रसिद्धनामधेय-श्रीआत्मारामजी)स्य
जीवनचरितम् (गूर्जरगिरायाम् ) ५ नवमरणादिस्तोत्रसन्दोहः ६ चारित्रपूजादित्रयीसङ्ग्रहः-आचार्यश्रीविजयबल्लभसूरिरचितः ७ त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम्-प्रथमं पर्व, कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतम्....
(पुस्तकाकार प्रताकारं च) जैनतत्त्वादर्श:-न्यायाम्भोनिधि जैनाचार्यश्रीविजयानन्दसूरीश्वर(श्रीआत्मारामजी)विरचितः
हिन्दीभाषायामपूर्वोऽयं ग्रन्थः
ASALESSESAX
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org
-