SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ शिविकायां तृतीयस्यामन्येषामनगारिणाम् । निदधुर्विबुधाः कायान् , निजेष्वारोप्य मृर्धसु ॥ ५३५॥ अथ तां स्वामिशिविकामुद्दधार स्वयं हरिः । मुनीनामपरेषां तु, शिविके अपरे सुराः ॥५३६ ॥ अप्सरःसु ददानासु, तालरासकमेकतः । कुर्वाणासु च सङ्गीतं, मधुरधानमन्यतः ॥ ५३७ ॥ पुर:पुरो धृपघटीर्धारयत्सु सुपर्वसु । धूपधूमच्छलाद् बाष्पं, वमन्तीरिव शोकतः॥५३८॥ क्षिपत्सु पुष्पदामानि, शिविकोपरि केपुचित् । शेषाहेतोश्च तान्येवोपाददानेषु केषुचित ॥५३९ ॥ देवदृष्यस्तोरणानि, पुरःकुर्वत्सु केषुचित् । ददत्सु केषुचिद् यक्षकर्दमैः सेकमग्रतः ॥ ५४०॥ केषुचिद् विलुठत्स्वग्रे, यत्रभ्रष्टाश्मगोलवत् । धावत्सु पृष्ठतोऽन्येषु, मोहचूर्णाहतेष्विव ॥५४१ ॥ उच्चैःशब्दायमानेषु, नाथ! नाथेति केषुचित् । मन्दभाग्या हताः स्मः स्वमिति निन्दत्सु केषुचित ॥५४२॥ शिक्षा नो देहि नाथेति, मुहुर्नार्थत्सु केपुचित् । को धर्मसंशयं छेत्स्यत्येवं जल्पत्सु केपुचित ॥ ५४३॥15 वयं यामोऽन्धवत् क्वेति, सानुशयेषु केचित् । देदातु भूनों विवरमित्याकासत्सु केपुचित ॥ ५४४॥ वाद्यमानेषु तूर्येषु, तां खामिशिविकां हरिः । उपचित्यं निनायाऽन्ये, निन्युश्च शिबिके सुराः॥५४५॥ [नवभिः कुलकम् ] प्राचीनबर्हिः प्राचीनचितायां स्वामिनस्तनुम् । शनकैः स्थापयामास, वपुत्र इव कृत्यवित् ॥५४६॥ चित्यायां दाक्षिणात्यायामिक्ष्वाकुकुलजन्मनाम् । वपूंषि स्थापयन्ति स्म, सनोभय इवाऽमराः॥५४७॥ अन्येषामनगाराणां, शरीराण्यपरे सुराः । प्रतीचीनचितायां तु, समीचीनविदो न्यधुः॥ ५४८॥ १ साधुनाम् । २ देवेषु । ३ याचमानेषु । * इदमुत्तरार्धं खंपुस्तके नास्ति ॥ ४ इन्द्रः । ५ सहोदराः । Jain Education in d a For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy