SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ बहिर्विस्फुट्य गच्छन्तो, न्यवार्यन्त पदातयः । राजदौवारिकैर्वारिप्रवाहा इव सेतुभिः ॥ ४२०॥ मिथः समपदन्यासं, चेलू राजाज्ञया भटाः । ते तालेनैकसङ्गीतवर्त्तिनो नर्तका इव ॥ ४२१ ॥ अलचितनिजस्थानं, चलद्भिः सर्वसैनिकैः । पताकिन्यौ तयोरेकतनू इव विरेजतुः ॥ ४२२ ॥ दारयन्तः शताङ्गानां, रथाङ्गैरायसाननैः । अयःकुद्दालकल्पैश्च, खनन्तो वाजिनां खुरैः॥ ४२३ ॥ भिन्दाना वेसरखुरैर चन्द्ररिवाऽऽयसैः । क्षुन्दन्तश्च पदातीनां, चरणैर्वज्रपाणिभिः ॥ ४२४ ॥ खण्डयन्तः क्षुरप्राभैमहिपोक्षखुरैः खरैः । मुद्राभैः करिपादैचूर्णयन्तश्च मेदिनीम् ॥ ४२५॥ छादयन्तो रजोभिमन्धकारसहोदरैः । द्योतयन्तश्च शस्त्रोत्रैभानुमद्भानुबन्धुभिः ॥ ४२६ ॥ भूयसा निजभारेण, क्लिश्नन्तः कूर्मकर्परम् । दंष्ट्रां महावराहस्य, नामयन्तः समुन्नताम् ॥ ४२७॥ गाढं शिथिलयन्तश्च, फणाटोपं फणीशितुः। दिग्गजानपि खर्वाङ्गीकुर्वन्तो निखिलानपि ॥ ४२८॥ ब्रह्माण्डमाण्ड क्ष्वेडाभिर्वादयन्त इवोच्चकैः । करास्फोटप्रणादैश्च, स्फोटयन्त इवोत्कटैः॥ ४२९॥ उपलक्ष्योपलक्ष्योचैर्विश्रुतैः केतुलाञ्छनैः । नामग्राहं च वृण्वन्तः, प्रतिवीरान महौजसः॥ ४३०॥ अन्योन्यमाह्वयमाना, मानशौण्डीर्यशालिनः । अग्रसैन्यैरग्रसैन्या, अमिलन सैन्ययोद्वयोः ॥ ४३१॥ [नवभिः कुलकम् ] गजिनो गजिनां यावद्, यादांसि यादसामिव । सादिनां सादिनो यावद् , वीचिनामिव वीचयः॥४३२॥ रथिनां रथिनो यावद् , वायूनामिव वायवः । पत्तीनां पत्तयो यावच्छ्रङ्गिणामिव शृङ्गिणः ॥ ४३३॥ १ राजद्वारपालैः। २ रथानाम् । ३ चकैः । ४ महिषवृषखुरैः। ५सूर्यकिरणसदृशैः। ६ कूर्मपृष्ठम्। ७ कुटजीकुर्वन्तः । ८ सिंहनादैः । Jain Education Interne l l For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy