________________
त्रिषष्टिशलाका
पुरुषचरिते
॥१३५॥
Jain Education International
रेजे तेनाङ्गलनेन, दिव्येन मणिवर्मणा । माणिक्यपूजया देवप्रतिमेव महीपतिः ॥ ४०७ ॥ स्वर्णरत्नशिरस्त्राणं, मध्योच्चं छत्रवर्तुलम् । द्वैतीयीकमिवोष्णीषं बभार भरतेश्वरः ॥ ४०८ ॥ नागराजाविवाऽत्यन्ततीक्ष्णनाराचदन्तुरौ । पृष्ठे निषङ्गौ बिभराञ्चक्रे विश्वम्भराघवः || ४०९ ॥ उपाददे ततो वैरिवामं वामेन पाणिना । कालपृष्ठं महाचापं, वज्रीव ऋजुरोहितम् ॥ ४१० ॥ अन्यतेजखिनां तेजो, ग्रसमानो ग्रहेन्द्रवत् । लीलास्थिरपदन्यासं, क्रामन् भद्रगजेन्द्रवत् ॥ ४११ ॥ तृणवद् गणयन्नग्रे, प्रतिवीरान् मृगेन्द्रवत् । दृष्ट्वाऽपि दुर्विषहया, भीषणः पन्नगेन्द्रवत् ॥ ४१२ ॥ बन्दिवृन्दारकैरुच्चैः, स्तूयमानो महेन्द्रवत् । नरेन्द्रों रणनिस्तन्द्रमारुरोह महागजम् ॥ ४१३ ॥
[[त्रिभिर्विशेषकम् ]
मागधेभ्यः प्रयच्छन्तौ, द्रविणं कल्पशाखिवत् । पश्यन्तावागतान् सैन्यान्, सहस्रेक्षणवन्निजान् ॥४१४॥ बिभ्राणौ वाणमेकं च, मृणालं राजहंसवत् । कुर्वाणौ रणवार्त्ता च, रतवार्त्ता विलासिवत् ॥ ४१५ ॥ महोत्साहौ महौजस्कौ, नभोमध्यं दिनेशवत् । उभावप्यार्ष भी स्वस्वसैन्यमध्यमथेयतुः ॥ ४१६ ॥ [ त्रिभिर्विशेषकम् ] भरतो बाहुबलि, निजसैन्यान्तरस्थितः । बभार जम्बूद्वीपान्तर्वर्त्तिमेरुगिरिश्रियम् ॥ ४१७ ॥ तयोश्च सेनयोरन्तर्वर्तिनी भूरलक्ष्यत । विदेहक्षेत्रभूमीव, मध्ये निषधनीलयोः ॥ ४१८ ॥ उभे अपि तयोः सेने, पक्कीभूयाऽभ्यसर्पताम् । कल्पान्तसमये पूर्वीपरवारिनिधी इव ॥ ४१९ ॥ १ शिरोवेष्टनम् । २ पृथ्वीपतिः । ३ वैरिप्रतिकूलम् । ४ पूर्व पश्चिमसमुद्री ।
For Private & Personal Use Only
प्रथमं पर्व पञ्चमः सर्गः
ऋषभजिन
भरतचक्रि
चरितम् ।
भरत-बाहुबलियुद्धम् ।
॥१३५॥
www.jainelibrary.org.