SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ लोकाग्रमथवाज्यासीभगवन् ! भाषसे न यत् ।आभाषन्ते दुःखितं मां, तेऽपि मद्वन्धवो न किम् ? ॥५०६॥ हुं ज्ञातमथवा ते हि, सदा स्वाम्यनुगामिनः । स्वामिनोऽननुगो नास्ति, मत्कुले मां विनाऽपरः ॥५०७॥ तातो जगत्रयत्राता, बाहुबल्यादयोऽनुजाः । स्वसारौ ब्राह्मीसुन्दौ , पुण्डरीकादयः सुताः॥५०८॥ श्रेयांसाद्याश्च नप्तारो, हत्वा कैर्मद्विषोऽखिलान् । ययुलोकाग्रमद्यापि, जीवामि प्रियजीवितः॥५०९॥ शोकाजीवितनिर्विणं, मुमघुमिव चक्रिणम् । दृष्ट्वा बोधयितुमिति, प्रारेभे पार्कशासनः ॥५१॥ भरतेश! महासत्त्व!, खाम्यसौ तावदावयोः। संसाराम्भोधिमतरत् , तारयामास चाऽपरान् ॥५११॥ एतत्कृतेन तीर्थेन, तीर्थेनेवे महानदीम् । उत्तरिष्यन्ति संसारं, चिरं संसारिणोऽपरे ॥५१२ ॥ कृतकृत्यः स्वयं ह्येष, भगवानपरानपि । कृतकृत्यान् जनान् कर्तु, पूर्वलक्षमवास्थित ॥ ५१३ ॥ अनुगृह्याखिलं लोकं, स्थानं तदपुनर्भवम् । आसेदुषो जगद्भर्त, राजन् ! किं नाम शोचसि ॥५१४॥ प्रत्यँ यो योनिलक्षेषु, महादुःखैकवेश्मसु । अनेकशः सञ्चरति, परासुः स हि शोच्यते ॥ ५१५॥ तत् किं न लजसे शोचन् , प्रभावन्यजनेष्विव ? । शोचितुः शोचनीयस्य, चोभयोरपि नोचितम् ॥५१६॥ एकदापि हि योऽश्रौषीत , स्वामिनोधर्मदेशनाम् । न सोऽपि शोकहर्षाभ्यां, जीयते किं पुनर्भवान् ॥५१७।। महाम्भोधेरिव क्षोभः, कम्पो मेरुगिरेरिव । उद्वर्त्तनमिवाऽवन्याः, कुलिशस्येव कुण्ठता ॥ ५१८ ॥ पीयूषस्येव वैरेस्यमनुष्णांशोरिवोष्णता । असम्भाव्यं महीनाथ!, तवेदं परिदेवनम् ॥५१९॥ [युग्मम् ] १ पौत्राः। २ कर्मशत्रून् । ३ मर्तुमिच्छुम् । ४ इन्द्रः। ५ जलावतारमार्गेण । ६ मोक्षस्थानम् । ७ मृत्वा । ८ मृतः ६९रसराहित्यम् । १० चन्द्रस्य । ११ विलापः । Jain Education International For Private & Personal use only 456
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy