________________
त्रिषष्टिशलाका
पुरुषचरिते
॥७६॥
कोऽप्युवाचाऽऽदत्व रथान् , सनाथान् जात्यवाजिमिः। किमेभिर्ननु कर्त्तव्यं, पादचारिणि भर्तरि ॥२६॥
प्रथमं पर्व कोऽप्यूचेऽमनि पक्कानि, सहकारफलानि नः । उपादत्स्व प्रभो ! माऽवमंस्थाः प्रणयिनं जनम् ॥ २६१॥ तृतीयः कोऽप्यभाषिष्ट ताम्बूलवल्लीपत्राण्यमूनि मे । क्रमुकाण्यप्युपादत्स्व, प्रसीदैकान्तवत्सल ! ॥२६२ ॥
सगे: बभाषे कश्चिदप्येवमपराद्धं नु किं मया? । यदशृण्वन्निव खामिन्नत्तरं न प्रयच्छसि ॥ २६३ ॥
ऋषभइत्यर्यमानोऽकल्प्यत्वादगृह्णन् किमपि प्रभुः । गेहं गेहमुपेयाय, ऋक्षमृक्षमिवोडुपः ॥ २६४ ॥
चरितम् । ___ प्रातःकाले शकुन्तीनामिव कोलाहलं तदा । पौराणां परिशुश्राव, श्रेयांसः स्वाश्रयस्थितः ॥ २६५॥ किमेतदिति तेनाऽनुयुक्तो वेत्रधराग्रणीः । इति विज्ञपयामास, पुरोभूय कृताञ्जलिः ॥ २६६ ॥
18ऋषभप्रभोः लुठद्भिः पादपीठाग्रे, किरीटस्पृष्टभूतलम् । इन्दैनरेन्द्रैरिव यः, सेव्यते दृढभक्तिभिः ॥ २६७ ॥
प्रथमा भिक्षा, जीवनोपायकमाणि, लोकेष्वेकानुकम्पया । दर्शयाञ्चक्रिरे येन, पदार्था इव भानुना ॥ २६८ ॥
श्रेयांसस्य विभज्य भरतादीनां, युष्माकं चापि भूरियम् । ददे येन स्वशेषेव, तदा दीक्षां जिघृक्षता ॥ २६९ ॥ यः स्वयं त्वाददे सर्वसावधपरिहारतः । कर्माष्टकमहापङ्कशोषग्रीष्मातपं तपः ।। २७० ॥ व्रतात् प्रभृति नाथोऽसौ, निःसङ्गो ममतोज्झितः । निराहारो विहरते, पादाभ्यां पावयन् महीम् ॥२७॥ सूर्यातपान्नोद्विजते, न च्छायामनुमोदते । तुल्य एवोभयत्रापि, स्वाम्ययं सानुमानिव ॥ २७२ ॥
॥७६॥ न विरज्यत्यसो शीतादशीते च न रज्यति । वज्रकाय इव स्वामी, यत्र तत्राऽवतिष्ठते ॥ २७३ ॥ युगमात्र दत्तदृष्टिरमृद्गन् कीटिकामपि । पादचारं करोत्येष, संसारकरिकेसरी ॥ २७४ ॥ * रमृदन् सं १, खं।
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org